________________
उपदेश
सा
॥१६६॥
4%%A4%AASKAREAK
सन्मानदानः । इत्येष क्षेप्य एवासीत्सर्वेषामधिकारिणाम् ॥३॥ तैर्विमृश्य मियः सर्वरेतस्दैवानुयायिनः । सत्कृत्य वस्त्राखलत्या भूपतेर्घातकाः कृताः॥३॥ शस्त्रहस्ता निग्रहीतास्ते निशागुप्तवृत्तयः । हन्यमानैरिमैः प्रोक्तं विताः हेमेण वै वयम् ॥४॥राज्ञा निजगृहे रोषादेष क्षेषविमुक्तधी। जजप राजन्नो जन्तून् हन्म्यहं किं पुनर्नुपम् ॥ ५॥ तथापि नूप श्रादिक्षत्तं वध्यं स्तेनवत्क्रुधा । पोचेऽन्यैर्मन्निनिर्देव जवग्रहवनान्तरे ॥ ६॥ वापिका वर्ततेऽगाधा बाधाकृद्यादसां ब्रजैः । प्रफुझपद्मसंकीर्णा पूर्णा निर्मखवारिणा ॥७॥न समर्थस्तदीयाजानयने कोऽपि पूरुषः । हेमः प्रक्षिप्यतां तत्र जलजन्तुबखिनवेत् ॥ ७॥ इत्युक्ते सहसोत्थाय स्मृत्वा देवगुरून् हृदि । श्राख्यत्समन्तुश्चेन्नाहं तदा सान्निध्यकृत्सुरः ॥ ए॥ इत्युक्त्वैष पपातान्तरनुलावात्स दैवतात् । उपर्याजग्मिवान्मीनारूढः प्रौढाब्जहस्तकः ॥१०॥मयामास तं |जूपः सच्चके कुशखागतम् । मेषिणोऽधोमुखीजूता वार्ता साकायि जुजा ॥ ११॥ वरं वृपिवति कान्ते वक्तर्येषोडप्यनाषत । प्रव्रज्यावसरं स्वामिनापरं मम रोचते ॥ १२॥ इत्युक्त्वा संयमी भूत्वा सम्यगाराध्य शुशधी। क्षमा सिधिसुखान्याप प्राणिप्राणकरदकः ॥ १३॥
॥इति प्राणातिपातबतष्टान्तः । श्रय वितीयाणुव्रतमाहकोहेण खोदेण तहा जयेणं, हासेण रागेण य मछरेणं । नासं मुसं नेव उदाहरिजा, जा पञ्चयं खोयगयं हरिजा । ४३ ॥
332
Jain Education International
For Private & Personal use only
www.jainelibrary.org