________________
जर्ज य ते विहा । सवराह निरवरादा साविरका चैव निरविरका ॥ १ ॥" अनया गाश्रया साधुश्रावयोर्मेरु सर्षपान्तरं दयागुणत्वात् ज्ञेयं । अधुना यदा श्राघोऽनिर्वहन् क्षेत्रादिकं करोति तदा स्थूलस्थापि जीवस्य वधः स्यात् पृथिव्यादीनां धीन्द्रियादीनां च स्यात् साधूनां घयोरपि हिंसानियमः, एतावता २० विंशोपकाः साधोजर्वन्ति, श्राद्धस्य तु स्थूलानां नियमो न तु सूक्ष्याणां नियम इति दश विंशोपकाः । अर्धे प्राप्तं ततः कथं क याकारः संकल्प्य ज्ञात्वा स्थूलजीवहिंसा नियमः, पुनरारम्भे सत्यजानतो न नियमः, ततः पुनरप्यर्ध गतं, दशानां मध्ये पञ्च जाताः । अथ केनापि पुरुषेण निजगृहेऽन्यायः कृतस्तदा तस्य पञ्चेन्द्रियादिस्थूलत्वं जानन्नपि बलाद्धन्ति तत श्राकारं मुत्कलं करोति, कथं ? निरपराधजीवमारण नियमः, परं सापराधस्य न, पुनरप्यर्धे गतं पञ्चानामप्यर्ध जातं, सार्धं धौ विंशोपकौ । श्रथ वृषजान् खेटयति यदा तदा निरपराधपञ्चेन्द्रियानपि जानन् सन् कषादिनिस्तामयति, तदाऽऽकारो मुत्कलः कर्त्तव्यः, कथं ? यदा घातं ददामि तदा निर्दयत्वेन न ददामि पुनः सदयत्वं मुत्कलं, पुनरप्यई गतं सार्वद्वितीय (य) विंशोपकार्धे सपादविंशोपको जातः । एतावता स्थितं इत्थं प्राणिवधो निषेध्यः । श्रीश्रावश्यकेऽप्युक्तं "थूलगपाणाश्वायं समसोवास पञ्चरका । से पाशाश्वाए डुविहे पन्नते, तं जहा— संकप्पर्ट आरंभ य । तत्थ समथोवास संकप्प जावकीवं पारणाश्वायं पञ्चस्काइ, नो रंजन । तत्थ पंच अश्यारा जाणिवा न समायरियवा वदे बंधे बविछेए अइजारे जत्तपाणवुछेए ति ॥ अम दृष्टान्तः-
पाटलीपुत्रपूर्नाको जर्ताऽजुकितारिकः । चतुर्षीधनधनदो घीसखस्तेन सूत्रितः ॥ १ ॥ ऐमादित्यः श्राद्धधर्मी भूप
Jain Education International
331
For Private & Personal Use Only
www.jainelibrary.org