SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ उपदेश चिंतंतो नियं चित्ते ॥४०॥ता पश्चरकीहोउं देवो तग्गुणपसंसर्थ कुणा । सबाहिवाहिहरर्षि ससिमणिमयसंतिजिणप- समिका मिमं ॥४ए॥दाऊ गर्ल सगमं सिसी वि सधम्मखोयवलझं । कुणमाणो धम्मर जीवियपातमावन्नो ॥५०॥ बार।१६५॥ सकप्प देवो जाट निच्चं सुदिवजु कार्ड। चकिपयं पावित्ता चवित्त तत्तो सुविछिन्नं ॥ ५१ ॥ पावित्तु शहरकायं चरणं पाखित्तु केवलं पप्प । सिनिस्सइ स विदेहे वासे संपुन्नसबासे ॥ ५॥ अनसे सुगुरूण धणो वि धम्म खहेतु चारित्तं । देवो य नविय तत्तो गनिस्स अस्कयं मोरकं ॥ ५३॥ विसाहदत्तस्स निसम्म सम्म, चरित्तमेयं सुगुणोदरम्मं । साह-IP सम्मिवन्धरया सयावि, जवंतु जबा तणुसंपयाऽवि ॥ ५४॥ ॥श्रीसाधर्मिकवात्सत्योपरि विशाखदत्तकथानकम् ॥ अथवादशवतपासनाधिकारे श्राधस्य प्रथमाणुव्रतकाव्यमाहथहिंसणं सबजियाण धम्मो, तेसिं विणासो परमो अहम्मो। मुणित्तु एवं बहुपाणिघा विवङियवो कयपञ्चवार्ड ॥ ४५ ॥ व्याख्या-हिंसनमहिंसनं, केषामित्याशङ्कानिरासार्थ सर्वे च ते जीवाश्च सर्वजीवास्तेषां सर्वजीवानामिति पदं । श्रयमर्थः-यत्सर्वजीवानां पञ्चेन्धियरूपाणां हिंसा निवार्यते । तेषां सर्वजीवानां विनाशः प्राणव्यपरोपणं । अयमेवा- ॥१६॥ धर्मः परमः प्रकृष्टः कथितः। एवं मुणितु विज्ञाय बहुप्राणिघातः वर्जयितव्यः, परं किंजूतः सः कृताः प्रत्यपाया अनेके [विना येन स तयारूपः। अत्रार्थे प्राधस्य जीवदयाविशेषस्वरूपमाह-यमुक्तमागमे-"जीवा सुदुमा थूला संकप्पारं 330 SORRRRI Jain Education International For Private & Personal Use Only winw.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy