________________
Jain Education Intern
श्री श्रदादिगुणवर्णवादोपरि श्री सुबुद्धिसचिवोदाहरणमाख्यायते—
काश्यामश्या मितद्वेषिराजवंश्यास्यपङ्कजः । श्रासीद्दासीकृतारातिर्विजयी जयनूपतिः ॥ १ ॥ तस्य द्वेधाऽपि सद्बुद्धि मन्त्री गन्त्रीव जारवाट् । राज्य जारस्य सर्वस्य यो विश्वस्यास्ति वत्सलः ॥ २ ॥ सर्वज्ञाज्ञाविधिज्ञात्मा योऽभूत्सद्गुरुनक्तिजाक् । श्रीमनिमताम्नोजे लीना यन्मतिषट्पदी ॥ ३ ॥ गुणवर्णनमेवार्हगुरूणां गुणधारिणाम् । यः कुर्वन्न तिनैर्महयं सम्यक्त्वे कुरुते निजे ॥ ४ ॥ तस्यैवोवजो देवपूजाव्यापारसादरः । शिवनामगताशर्मा सोमशर्मा पुरोहितः ॥ ५ ॥ रविचन्द्रप्रकाशेऽपि यदीयस्वान्तवेश्मनि । मिथ्यात्वध्वान्तसन्दोहः प्रससार सुस्तरः ॥ ६ ॥ अथान्यदा समासीने राशि मन्त्रिसमन्विते । पुरोहितोऽवदद्भूपं किञ्चिज्ज्ञातं त्वया प्रभो ॥ 9 ॥ जूनुजाऽवादि किं तन्नोस्ततः सोऽप्यचिवानि दम् । स्वामिन्नहो वणिग्देवा नीरं शीर्षे पुराऽवहन् ॥ ८ ॥ ततः कौतुकिना राज्ञा पृष्टमेतत् कथं जवेत् । शीर्षेऽमीषां यतोऽद्यापि दृश्यते होमिनी स्फुटम् ॥ ए ॥ श्रुत्वेत्यमात्यवक्राजमपश्यन्मेदिनी शिता । यूयमेतद्विजानीथ वावदीति किमेष जोः ॥ १० ॥ शतः प्रतिशवाचारान्निर्लोठ्यः खलु निष्ठुरः । दवः प्रतिदवेनैव प्रतिषेध्यः स्फुरप्रिया ॥ ११ ॥ हास्यमस्थानिकं ह्येतन्न सोढुं शक्यमात्मनि । विमृश्यैतदथाचष्ट मन्त्री श्रृणुत तात्त्विकम् ॥ १२ ॥ पुरोधाः सत्यगीः किंतु मूसवार्ता न वेत्यसौ । त्वमेवाख्याहि तत्तत्त्वमित्युक्ते नूनुजाऽवदत् ॥ १३ ॥ प्रनो पुरा यदा दैत्याः समुत्पन्ना जनार्दनाः । तदा तदातङ्कवशात्रेसुः सर्वे सुरास्त्वरा ॥ १४ ॥ त्रयस्त्रिंशत्को टिमिता दैत्यनीत्या प्रकम्पिताः । स्वचतुर्दश रत्नानि १ आसमंतात् श्यामीकृतानि द्वेषिराजवंश्यानाम् आस्यपंकजानि येन सः.
381
For Private & Personal Use Only
ww.jainelibrary.org