________________
सप्ततिका.
उपदेश: ॥१०॥
॥ ७॥ पत्तश्य मियसुय संधीय गुणवणुरुधिय गाहाबंधिहिं मई कहिय । नियमहि परिजावई ते सुह पावईमणवेयगिहि गहगहिय ॥ ॥
. ॥इति मृगापुत्रसन्धिः ॥ श्रथ जिनगुणोत्कीर्तनेन बोधिस्तपरीत्येनाबोधिः, एतदर्थोशावक काव्यमाहवन्नं वयंता जिणचेश्याणं, संघस्स धम्मायरियाश्याएं।
कुणंति जवा सुलहं सुबोहिं, अवन्नवारण पुणो श्रबोहिं ॥ ५ ॥ | व्याख्या-वर्ण वर्णवादं कीर्तिरूपं वदन्तः प्रजटपन्तो नव्या मानवाः कुर्वन्ति सुखना सुबोधि सम्यग्दर्शनरूपां प्रेत्य धर्मप्राप्तिर्वाधिः, परं केषां वर्णवादमित्याशङ्कापनोदायाह-जिनानां चैत्यानि चेतःप्रसादजनकानि प्रतिमारूपाणि संघस्य | चातुर्वर्णस्य श्रमणश्रमणीश्राधश्राशीलक्षणस्य तथा धर्माचार्यादीनां प्रशंसापराः सुखनबोधयः स्युः, तथैतेषामवर्णवादपरा: सत्त्वाः परत्र पुर्खनबोधितामर्जयन्तीति काव्यार्थः ॥ उक्तं च श्रीस्थानाङ्गे-"पंचहिं गणेहिं जीवा सुखजबोहियत्ताए। कम्मं पकरंति, तं जहा-बरहताणं वसं वयमाणे, अरहंतपन्नत्तस्स धम्मस्स वशं वयमाणे, श्रायरियनवज्कायाएं वर्म: वयमाणे, चाउबलस्स संघस्स वसं वयमाणे, विविक्तवबंजचेराणं देवाणं वन्नं वयमाणे" इति । तथा-"पंचहि ठाणेहिं जीवा उसनबोहियत्ताए कम्मं पकरंति, तं जहा-अरहंताएं अवन्नं वयमाणे, श्ररहंतपन्नत्तस्स धम्मस्स श्रवन्नं वयमाणे, थायरियतवनायाणं अवलं वयमाणे, विविक्कतवबंजचेराणं देवाएं अवनं वयमाणे ति" ॥
380
॥१०॥
Jain Educalon inte
For Private & Personal Use Only
D
ainelibrary.org