________________
उपदेश॥ १०१ ॥
वार्थेरन्तरगोपयन् ॥ १५ ॥ लक्ष्मी कौस्तुभदेवचन्द्रमुख्यानि जीतितः । ततो दैत्यये जाते कार्तिकेयनुजौजसा ॥ १६॥ - लेखेर शेपैरारब्धे म थनेऽगाधवारिधेः । मेरुर्मन्थानकीभूतः शेषनागश्च नेत्रकम् ॥ १७ ॥ जज्ञे रवाधिकस्थाने सचलात्मा हिमाचलः । सर्वे विलोकितुं लग्ना हर्षमन्ना दिवौकसः ॥ १० ॥ महारम्प्रमथो ज्ञात्वा सुरेन्द्रः प्रोचिवान् सुरान् । श्रनि· 4 ष्टारिष्टसन्दोहः कश्चित्पत्स्यतेऽत्र जोः ॥ १९ ॥ उत्पातजातनिर्घातसमर्थमवनीतटे । श्रीनेमीशमिहानी योपवेशयत जोः ★ सुराः ॥ २० ॥ देवान्यथनया स्वामी कारुण्येन समाययौ । दाक्षिण्यनिधयः प्रायः पदार्थेषु महाधियः ॥ २१ ॥ नैकाकी शांजते स्वामी महादेवस्तदन्तिके । स्थापयामास मघवा जझिरे निर्जयाः सुराः ॥ २२ ॥ रत्नानि जगृदुर्देवाः स्वानि | स्वानि यथाक्रमम् । चित्ते मुमुदिरे बाढं गोपितार्थस्य वाजतः ॥ २३ ॥ न किञ्चिदागतं शंजोगे श्रीने मिसेविनः । पुनविलोकयामासुर्वारिधिं विबुधत्रजाः ॥ २४ ॥ तदास्यामो महेशार्थमथ यन्निर्गमिष्यति । इति संतोष्य तं वाचा मेथुः ★ पाथोधिमञ्जसा ॥ २५ ॥ तावत् पातालकुम्नेन्यः कालकूटः समुत्थितः । स्फुटत्येवातिरितं चर्वितं बहुपाएकुरम् ॥ २६ ॥
विषोग्रलहरी निस्तं संजप्तचेतनाः । सहसैव सुपर्वाणः प्रपेतुर्व्याकुला भुवि ॥ २७ ॥ समुत्पेदेऽप्सरः सार्थे हाहाकार: ★ सुनिर्भरम् । मूलक्षितिरियं जज्ञे लानेऽस्माकमसंशयम् ॥ २० ॥ जगदङ्गिकृपापात्रं तावत् प्रजुरधावत । पीयूषानयनस्यार्थ | कुम्नमादाय मस्तके ॥ २९ ॥ तावनुस्तुरजाषिष्ट मयि सत्यपि सेवके । स्वयं किं गम्यते देहि घटं येन तदानये ॥ ३० ॥ अत्युत्तालतयाऽचालीदीशः कुशिरास्ततः । समानिन्ये सुधां स्वामी तत्पानाद्दिविषणम् ॥ ३१ ॥ जीवयामा सिवान् वेगात् सुस्थं जज्ञे जगत्रयम् । इंमोहिनी स्थिता शीर्षे ततः परमिहाईतः ॥ ३२ ॥ गन्ती गर्गरी शम्नोरुपर्यद्यापि वी -
Jain Education International
382
For Private & Personal Use Only
सप्ततिका.
॥ १५१ ॥
LIww.jainelibrary.org