SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ % % % % क्ष्यते । श्रास्ते सुरसरित्पूर्व तृष्णा तदपि नूयसी ॥ ३३ ॥ इत्युक्के मन्त्रिणा नूपः प्रहस्योचे पुरोधसम् । कीरगुत्तरमेतेन उददे निर्मखमेधसा ॥ ३४॥ विखदास्यस्ततः सोऽस्थादस्थानकृतनर्मणा । कर्मणाऽवर्णवादस्य खिप्तः पापैकतानधीः ॥३५॥ वर्णवादेन साधूनामईतां चापि धीसखः । सौख्यस्यैकनिधिोऽमुत्र चापि परत्र सः ॥ ३६॥ - अब वर्षवादोपरि दृष्टान्तःपामलिपुत्तम्मि पुरे निवस कोसियग वापिट श्रासि । आजम्म दरिदोसो दोसो वहय मिस्स ॥१॥ तत्येव वास-IN वरको नो सुस्सावट वसई दरको । बाखवयंसो सो कोसियस्स साहूसु जत्तिर ॥२॥ कोसियगो पुण धिजश्नत्तन तत्थ सोमको नाम । अस्थि दिलं जाश्मउम्मत्तमणो समणरोसिलो ॥३॥तप्पामिवेसिन कोसिन य ते दोविएगगोहिल्ला । कारिखीए बली किं पुण निंबहुमे चमिया ॥४॥ अह अन्नया नयाउ जो मुझो कहिंपि उवविद्यो । कोसियपुर विप्पो साहूणमवणमुखवा ॥५॥ निसुण नहु पमिसेहइ तुसिणी चिईय कोसियगो । अंधारयम्मि गुलियापमस्स। नणु मुगुणिया सोहा ॥६॥ इत्यंतरम्मि तत्व श्रागड वासवो सुवासिलो । श्राजासि य सो सोममेण सुहिजे तुम जद्द ॥ ७॥ तो वासवेण जणियं अवह किं जो कुर्णतया तुम्हे । किं हरिसिया व दीसह अतक्किएणऽजा लानेण ॥७॥ तो तणुत्तुं नो किं पि तारिसं वासवेण संखतं । न तहानूयं नूयाण साहुनिंदाइ श्रवरं नो॥ ए॥परितोसहेतुजूयं तुम्हारिसाण एत्थ जए । तो कोसि पयंप अहो मए किमिह श्रवरई ॥१०॥ उक्षव वासवो अह निवारिलं तरसि जश न वामवयं । तो उच्चिा अन्नत्य जासि न कहं तुम मित्त ॥११॥एयाउ विप्पा सुसाहुनिंदा श्रणप्पदप्पा । तुममसि || 383 % % *% Jain Educa t ion For Private & Personal Use Only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy