SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ * उपदेश सप्ततिका. ॥२१ ॥ **** प्रधानः, कृतोऽहमेतै रचितापमानः । मन्त्र्यन्यधान्मामकपुत्रिकानूः, सुतोऽस्ति तेऽन्योऽपि यसत्कटानः ॥ ३० ॥ सोऽस्ति कमो वेधविधेर्विधाने, राझोऽप्यनिज्ञानमवाचि जानेः । आकारितो मधु सुरेन्जदत्तः, नापण हृष्टेन तदात्रचित्तः॥३१॥श्राश्विष्य चोक्तं सुत पुत्रिकादग्जिदाऽष्टचक्राएयवनिद्य ताहा । स्वयंवराराज्यरमाऽप्यजेया, स्वयाडधुनाऽऽत्मीयकरेऽन्युपेया ॥३२॥ वचस्तथेति प्रतिपद्य नेतुः स्वरूपनित्सितमत्स्यकतुः । ततः कुमारः स्वकरे निनाय, स्थाने स्थिरीय धनुर्जयाय ॥ ३३॥ चत्वार एतत्सविधे च चेटकाः, स्थिताश्चतुर्दिनु संखद्गखेटकाः। तत्पाश्वयोरप्युजयोः स्वपाणी, स्थितौ जटौ धौ जयकृत्कृपाणौ ॥ ३४॥ भ्रष्टः क्वचिद्यद्यधिकृत्य लक्ष्यं, नेद्यं तदा त्वविर एव दक्षम् । वदन्नुपाध्याय इति स्ववक्त्रे, जय कुमाराय ददर्श वक्रे ॥ ३५ ॥ धाविंशतिस्तेऽपि तदा कुमारा, उखएउवाचः स्म वद-14 न्त्यसाराः। विध्यत्वसौ मेति बलाघदन्तः, कुर्वन्ति विघ्नं च मियो हसन्तः ॥ ३६॥ नटष्यं तद्भतिनुक् चतुष्टयं, धाविंशति मापतनूरुहामयम् । कुमार एवागण्यश्च जानन्नथाष्टचक्रान्तरमेकतानः ॥ ३७ ॥ तस्मिन् शरव्ये विनिविष्टदृष्टिः, स्थानेऽन्यतश्चाकृततत्त्वदृष्टिः। पाञ्चालिका वामदृशि प्रवीणः, कणाजनान्तर्विनिदेऽत्यरीणः । ३ना उत्कृष्टशब्दैः कि साधुकारं, चक्रुर्जनास्तस्य तदाऽनिवारम्। कन्यां स धन्यां विधिनोपयमे, सार्ध तया जोगसुखैश्च रेमे ॥३॥ कर्तु यथा |पुष्कर एष राधावेधो बुधस्यावगणय्य बाधाः । स जातु सिद्धिं बनते सुरेन्यः, पुंजन्म जूयो न खन्नेन्महेन्यः ॥on इति सुरेन्षदत्तकथानकम् ॥ १गत्यनाकुल: ॥१२॥ 424 * For Private & Personal Use Only K lain Educatantem ww.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy