________________
३
(कडप) विपरिते सुरेत्या
इदोऽस्ति साहसिकयोजनाश्रितः, प्रपञ्चवान् शैवलमाखिकानृतः। विषं बनूवैकमथान्तरस्य, ग्रीवा ममौ यत्र च कचपस्य ॥१॥ स कलपो वर्षशते व्यतीते, प्रसारयेत्स्वां धमनिं प्रतीते । प्रसारिता तेन निजा शिरोधिगि नजोधिष्ण्यलताऽप्यवोधि ॥२॥ तां पुष्पमालामिव चन्धिकाया, दृष्ट्वा गतो गोत्रजमालिकायाः। श्रआकारणार्थ सहितस्तयाऽयं, प्राप्तः पुनस्तत्र निरन्तरायम् ॥ ३॥ दिशो दिशं नेत्रयुगेन पश्यश्विन तत्प्रेदितवानवश्यम् । तदप्यसौ जो खजते सुरेन्यः, पुंजन्म नूयो न बजेन्महेन्यः॥४॥
॥इति चर्म (कडप) दृष्टान्तः प्रोक्तः ॥ घ्रष्टं युगं प्राग्दिशि नीरराशेः, शम्याऽपतत्पश्चिमदिक्सकाशनिले परित्रम्य युगस्य शम्या, विशेत्कदाऽपि स्वयमेवरम्या ॥१॥बिजेऽपि तत्रोमिमहासमीराहता पयःपूरचलचरीरा । साऽपि प्रवेशं खलते सुरेन्यः, पुंजन्म भूयो न बनेन्महेन्यः॥२॥
॥ इति युगशम्यादृष्टान्तो नवमः॥ स्तम्लोऽजवकोऽप्यथ सोऽप्रमाणः, सुरेण चक्रे कणसात्पुराणः । खएमास्तदीया अपि निर्विजागाः, कृताः समग्रा नलिकालतागाः॥१॥ पश्चाद्ययौ मन्दरचूलिकायां, शयालुवत्कोमलतूलिकायाम् । अणुस्तदीयान् सकलान् बलन, पृथक् पृथक् फूत्कृतवान्मुखेन ॥२॥ कश्चित् पुनः स्तम्नमिमं महिष्ठं, दिशो दिशं चूर्णनतः प्रणष्टम् । करोति तन्यः परमाणुकेन्यः, पुंजन्म नूयो न खन्नेन्महेन्यः ॥३॥
॥ इति स्तम्नदृष्टान्तो दशमः। १ ग्रीवाम् . २ श्रीवा.
५29
Jain Education in
For Private & Personal Use Only