________________
उपदश
॥१३॥
-
__नरजवोपरि दश दृष्टान्ताः प्रथमपदे समुन्नाविताः। श्रथ वितीयपदस्यायं परमार्थः-नृजवे प्राप्तऽपि पवित्रं कुलं सप्ततिका. उर्सनं । कुखे प्राप्तऽपि आर्यदेत्रं विना न धर्मप्राप्तिः । तत्राप्यार्यक्षेत्रे गुरूतं तत्त्वश्रवणं उर्खनं । यमुक्तम्-" जूएसुते
जंगमत्तं तत्तो पंचिंदियत्तमुकोस । तेसु विय माणुसत्तं मणुते श्रारिश्रो देसो॥१॥ देसे कुखं पहाणं कुले पहाणे य *जाश्मुक्कोसा । ती वि रूवसमिची रूवे विबलं पहाण्यरं ॥३॥ होइ बखे वि य जीयं जीए वि पहाण्यंति विनाएं ।
विन्नाण सम्मत्तं सम्मत्त सीखसंपत्ती॥३॥ सीले खाश्यनावो खाश्यनावे य केवखं नाएं । केवखिए संपत्ते तत्तो परमस्करो मुरको ॥ ४ ॥ पन्नरसंगो एसो संपन्नो मुस्कसाहणोवाउं । इत्थ बहू संपत्तं थोवं संपावियत्वं ते ॥ ५॥" अथार्यक्षेत्राण्यमूनि-" मगहंगवंगकासीकलिंगकुसकोसलाकुसट्टा य । जंगलवञ्चविदेहा पंचालसुरसंगला ॥१॥ मखयथसिंधुचश्वयरामदसन्ननंगवट्टा य । खाटा य सूरसेणा कुणाल तह केयई अझं ॥२॥ जत्थ न जिणकक्षाणा न चक्किबलकेसवाण श्रवयारो। न य जिणधम पवित्ती सगजवणाई श्रणका ते ॥३॥" अथ गुरूक्तं साध्वधिकारे तत्त्वमिदमेव यत्साधुना क्रियाकलापसाधुनाऽत्यन्तमुपसर्गकारिएयपि वैरिणिप्रकामझमाजाजा जाव्यं । यस्तु तविपरीतो जूत्वा नूयोऽपि प्रान्तेऽप्यक्षामतितिक्षा कक्षीकुरुते स संवरायमुनिवत् कृतकृत्यः प्रसिध्यसिधिसौधमध्यमध्यास्ते । एतपरि श्रीसंवरमुनिदृष्टान्तो निदर्यते
॥१३॥ श्रीसंवराख्यो मुनिरुग्रचर्यः, कृताईऽक्तागमसत्सपर्यः । चक्रे स उत्तुङ्गगिरी गरीयस्तपस्तनूत्सर्गवशाधरीयः॥१॥ १ क्रियाकलापेन साधुः सुंदरस्तेन.
-
+-
२%
426
_JainEducation intena
For Private & Personal use only
Mww.jainelibrary.org