________________
| तुष्टाऽन्यदा शासनदेव्यमुष्मै, वचः कृतं कैश्चिदपीह शुष्मैः । ऊचे यदा कष्टमुपैति तुभ्यं, कार्य तदा मे स्मरणं सुखयम् ॥ १ ॥ अथो मुनिः पारणकाहि जाते, ग्रामस्य मार्गे चलितः प्रजाते । एकः समागानुकटः कुतश्चित्तत्सन्मुखं तत्र | तदैव कश्चित् ॥ ३ ॥ मार्ग मुनिर्मुञ्चति नो तदानीं, यथा नरेन्द्रो निजराजधानीम् । न मन्यते शाकटिकस्य वाक्यं, यथाssस्तिकः शासनमत्र शाक्यम् ॥ ४ ॥ रथात्समुत्तीर्य तदा तपोधनः, स ताकितो निर्मितमार्गरोधनः । तोत्रप्रहारैः | प्रचुरैस्तनौ तथा, शीर्षेऽमुना शाकटिकेन सर्वथा ॥ ५ ॥ दएकप्रहारैर्मुनिभिः स रोषाडुघेजितः सोऽपि निगृह्य दोषा । तयोर्मिंथो युद्धविधौ पपात, क्षितौ स मासक्षपकः सघातः ॥ ६ ॥ गात्स्मृता शासनदेवता नो, महान्धकूपेषु विनेव जानोः । गते पुनः शाकटिके प्रवासादुपागता शासनदेवता सा ॥ ७ ॥ साधुः समाखापित एष सुर्या, त्वं केत्यवादीदथ साsse वर्या । त्वत्सेविनी देव्यहमेवमुक्ति, निशम्य स प्राह मुनिः कुयुक्तिम् ॥ ८ ॥ पापे यदाऽस्मारि मया स्वकार्ये, किं नागता तत्रभवत्यनायें । किं साम्प्रतं दर्शयसि स्वमास्यं कृते विवाहे न विजाति लास्यम् ॥ ए ॥ श्रयं मुनिर्वा पशुपाल एष, प्रोच सुरी नापि मया विशेषः । घयोस्तदानीं सरुषोः कथञ्चिन्मयापि तत्रोपकृतं न किञ्चित् ॥ १० ॥ यत्को किनानां स्वर एव रूपं, पतिव्रतात्वं वनितासु रूपम् । विद्या कुलीनस्य नरस्य रूपं, दमैव साधोः शुजकारि रूपम् ॥ ११ ॥ कोपः कुटुम्बस्य करोति हानिं, कोपश्च दुःखस्य ददाति खानिम् । कोपो जवेडुर्गतिमार्गसार्थः, कोपान्मनुष्यस्य जवोऽप्यपार्थः १ तेजोम
'
427
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org