________________
उपदेश
सप्ततिका.
ॐॐॐ4%%%%A4%A4%+7
अन्नो पुण अन्नावरिकयचित्तो महीवई एसो। खरिकना मछुवरि रत्तो तदणवखाणि श्रहं ॥१०॥ कजाची नणु खो न वक्षहो कोऽवि कस्सवि श्हधि । सद्दिचीण अविसया विसया विसमा विसाउँऽवि ॥११॥ एएहिं पक्रात्तं तत्तं न मुणामि किंपि धम्मस्स । अहमम्मि (म्हि ) अहम्मपरा सुत्ता मोहस्स निदाए ॥ १११॥ सुहनावणं गयाए नमंगयाए सइंदियजयाए । निक्रियमोहमयाए केवलवोहो समुद्रसिङ ॥११॥ तत्तो नरिंदजजा सका नच्चंतकोउहनम्मि । तवासीणा श्रासी वाहसंमाणमुश्यमणा ॥ ११३॥ सावि वियाणिय रायं नमिणीए नवरि धरियश्रणुरायं । दिलिवियाराहिं विचिंति एवमाढत्ता॥११४॥ चावलमतुझमहो मणस्स एयस्स विसयसअस्स । रायं श्रहवा रंक सबंपि विमंबए कामो ॥ ११५॥ कलेस रायहंसो काईव वराश्या कह (कहि) णु एसा । रुच्च एईए विधीतं कामचरियं ॥ ११६॥ कञ्चेस रायसीहो उन्जमरिगयघमाहयामोवो । हीण कुखायारपरा कलेसा जंबुतुझा ॥ ११७ ॥ को कम्मेहिं न नमि अहिगयविनाणनाणवितोऽवि । एयस्स को णु दोसो विलसियमेयं खु कम्मापं ॥ ११॥ इंदो वा चंदो वा बंजो रुद्दो मुकुंद खंदो वा । संसारे सबजिया वसीकया मोहराएण ॥ ११॥ विसयासत्ता सत्ता उहिया सुहिया पुणो विरत्तमणा । श्य सुहनावणजावियचित्ताए रायकताए ॥१०॥ तक्कायमेव केवखमुकासमुप्पन्नमुन्नयममोहं । विप्फुरियं सुइकाणं सुहनावषं महागरुथं ॥११॥ १ अन्यायोपरिकतचित्तः
198
SAMACHAR
For Private & Personal Use Only
Jain Education International
Dhuw.jainelibrary.org