________________
Jain Education International
जे अंगणापसंगा विरया निच्च रया तवोकम्मे । बंजमदंनं देहे धारिंति करंति जीवदयं ॥ ए६ ॥
संता दंता संता दिंता धम्मोवएसमुवसंता । एर्सि सलाह पिकं चरियं लोए कयवरियं ॥ ए७ ॥
जइ एरिसो श्रहं पु होमि कयाऽवि दु पसंतसुलेसो । तो नरजम्मं सहखं करेमि न अन्नदा विहखं ॥ ५० ॥ इय वीमंसंतो सो उदग्गवेरग्गमग्गमल्लीणो । घोरंधयारमज्छे दीवुजो अहो जाउं ॥ एए ॥ कम्म महरसा श्रणन्जनहरुलाई घणवुद्धी । दुग्गयगेदम्मि हो समागर्ज सेयगयराजे ॥ १०० ॥ विसं व जायं दवानलो सीयखत्तमावन्नो । जं एरिसपरिणामो हिययम्मेयस्स विष्फुरि ॥ १०१ ॥ एएस साहूणं जा किरिया सा मएऽवि सीकेरिया । संसारो य असारो दिो दिनी निणा ॥ १०२ ॥ पुवजवन्जासार्द्धं ववसार्द्धं तस्स जावचारिते । संपन्नो कह धन्नो न लहइ सुकयस्स संजोगं ॥ १०३ ॥ तरकणमेव रकी प्रज्जवसाणेण सोहणस्स । धाश्यकम्मचल के संपन्नं केवलं नाणं ॥ १०४ ॥ वसग्गम्म हावि हु च परि गुणेहिं न मागं । समसत्तुमित्तजोगो इखासु जयत जगमज्छे ।। १०५ ॥ हियाऽवि महीवइणो चित्तं वियाणिय खोए । चिंता धिरत्थु वीजम्मं मे रयघणकम्मं ॥ १०६ ॥ वि नवतारुणं पुनं लायन्न निम्मलजलेण । पत्तं पावकाणं जणाण घणकम्मबंधयरं ॥ १०१ ॥ निगहराए सोहग्गं मे धिर रूवं च । सिहिसुर्ज जस्स वसा पत्तो नीयत्तमवियप्पं ॥ १०८ ॥ १ स्वीकृता.
197
For Private & Personal Use Only
www.jainelibrary.org