SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ EXAMAC% ARAN त्वं तूर्ण दूरतो याहि येनैष चलति स्वयम् । ततस्तदन्यर्थनया मुमुचेऽसौ सुमुत्कलः ॥ १॥ ततो दृष्टजयोद्धान्तः प्रपेदे धर्ममाईतम् । व्रतानि सम्यगाराध्य कृतजक्तविवर्जनः॥॥ प्रपन्नानशनस्तस्मान्मृत्वा दिविषदादिमे । स्वर्गेऽजूनधर्मो हि सुरदुरिव सौख्यदः॥१३॥ तिर्यग्गतेर्निवार्यैष पित्रा पुत्रः सुरीकृतः । जैनधर्मप्रदानेनासीमशर्मविधायिना ॥२४॥ यथा तेन कृता तृष्णा कृष्णाहिरिवनीषणा । दीक्षामपि प्रपद्यैवं विधातव्यं न धीधनैः॥२५॥ ॥इति जोगपिपासोपरि हिजसुतदृष्टान्तः ॥ "खंमिनाए नेव परस्स बासत्ति” तृतीयपदं कथ्यते-परस्यान्यस्याशा वाचा न खएड्यते । यत नक्तं-"देयं स्तोकादपि स्तोकं न व्यपेक्षो महोदयः। श्वानुकारिणी शक्तिः कदा कस्य नविष्यति ॥१॥ वसहीसयपासणजत्तपाणनेसजा वत्वपत्ताई। जविन पबत्तधणं थोवा विहु थोवयं दे॥२॥ बोधयन्ति, न याचन्ते, जिदाहारा गृहे गृहे । दीयतदीयतां दानमदत्तफलमीदृशम् ॥ ३॥ एतपरि दृष्टान्तो यथा माखवेषु विशाखायां विशाखायां श्रियां जरैः। श्रासीत्सविक्रमोदएमदोर्दएको विक्रमाधिपः॥१॥ तस्थान्यदास्थानसजासीनस्याहीनसंपदः । जट्टः कोऽपि समागत्य नरवाहनपतेः॥॥ चकार समश्लाघां तां निशम्याथ विक्रमः । प्राह किं नोः समस्त्येष मत्तोऽप्यधिकसणः॥३॥ यदेवं मत्पुरस्तस्य ख्यातिरेवं विधीयते । का शक्तिस्तस्य ! का जतिः का मतिस्तस्य का स्थितिः॥४॥ CASTER gs Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy