________________
उपदेश
४७ ॥
Jain Education in
न हि धर्मेण मे कार्य धनेनैव प्रयोजनम् । मत्वाऽसौ निर्जगामाशु सहवासिपुरं ययौ ॥ ७ ॥ ज्ञातो दिजातिभिः सर्वैरमुकस्यायमात्मजः । कस्यचित्सदने तस्थौ दौस्थ्ये ज्ञातिः सुखङ्करः ॥ ८ ॥ कश्चिद निजां कन्यां तस्मै तत्सद्मनः पुनः । कुरुते सर्वकृत्यानि परं जोगेषु लालसः ॥ ए ॥ कदाऽहं सप्रियः स्वैरं नृशं वैषयिकं सुखम् । सेविष्ये मानसे ध्यायन्निति यावत्स तिष्ठति ॥ १० ॥ यावदिवाह वेलाऽऽगादकस्मात्तावदञ्जसा । घाटी पपात जिल्लानां तया तन्मिथुनं हतम् ॥ ११ ॥ स जोगस्पृहया मृत्वा तीव्रार्त्तध्यानवानिति । संजज्ञे महिषः क्वापि ग्रामे ग्रामेयकालये ॥ १२ ॥ उपचर्य परिव्रज्यामेतस्य जनकः पुनः । दिवि देवत्वमापेदे सस्मार प्राग्जवं निजम् ॥ १३ ॥ नन्दनं सैरी जूतमवगम्यावधेर्बलात् । तत्रागाद्रुतमेवैष रूपं शौकरिकं दधत् ॥ १४ ॥ क्रीत्वा तं गोडुहः पार्श्वघान लकुटादिनिः । नृत्वा दुर्वहारेण तं स्थलोर्व्यामचालयत् ॥ १५ ॥ ततः साधुपितू रूपं कृत्वात्मानमदर्शयत् । देवः कारुण्यमाधाय सुतस्य हितकाम्यया ॥ १६ ॥ पश्यतस्तादृशं रूपं चिन्ता चेतस्यजायत । दृष्टपूर्वं मयेदृक्षं क्वापि रूपं पुरा जवेत् ॥ १७ ॥ तदावरणडुष्कर्मक्षयोपशमलानतः । जातिस्मृतिरथोत्पेदे लुलायस्य शुभोदये ॥ १८ ॥ ततः स्वनाषयाऽरावी सात मामव दुःखतः । ततस्तनकोऽवादी रे शौकरिकाधम ॥ १९ ॥ मैवं मारय निःशंकं दुल्लकोऽयं मदङ्गः । ततो माििषकोऽनूत शृणोति न जवजिरम् ॥ २० ॥
94
For Private & Personal Use Only
सप्ततिका
॥ ४७ ॥
www.jainelibrary.org