SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ 4% ARRER तावत्प्रधानपुरुषैरबन्धि दृढबन्धनैनिगृह्य धनैः । श्रानीय पूर्वजूपः स्वस्थाने स्थापयामासे ॥२७॥ तेनैष कुम्निकायां निचिहिपे पापपुञ्जलाग्दत्तः। पूर्व विरुझाः प्रायः कदर्थनां किं न कर्तारः॥२०॥ मध्ये शुनकान् क्षिावा कुम्नीधारं च बन्धयित्वायो। तदधस्तादस्ताघ वहिं प्रज्वालयामासुः॥॥ ताप्यन्ते जषणगणास्तथा तथा चिनिस्तदङ्गममी। एवं नैरयिक श्व प्रकामकष्टानि सोढाऽसौ ॥ ३०॥ प्राप विपद्य श्वनं सूरीन्डाश्चर नारमाराध्य । प्रापुस्त्रिदशीजावं स्वन्नावतः प्रकटवक्तारः॥३१॥ यथा महासङ्कटसङ्गमेऽपि,न कालिकार्यैर्नृपतेः पुरस्तात् । असत्यनाषा गदिता तथाऽन्यैर्मिथ्या न वाच्यं ननुधर्मकायें॥३॥ ॥श्त्यसत्यजाषापरिहारे श्रीकालिकार्यकथा ॥ अथ "न किए ति" तिीयपदोपरि दृष्टान्तः सूच्यतेकुत्राप्येकोऽलवधिप्रः प्रायस्तुबधनार्जनः । कान्ताविपत्तिदुःखार्त्तः ससुतो निर्ययौ गृहात् ॥१॥ वैराग्यापन्नचित्तः सन्मोदमार्ग समीहते । साधुपाोपलब्धाहधर्मश्चारित्रमात्तवान् ॥२॥ शीतवातातपाद्युयोपसर्गोपद्रुतस्तराम् । पित्राऽसौ कुनकः साधुः कृयेणैव प्रवर्त्यते ॥३॥ कियत्यपि गतेऽनेहस्यसौ वप्तारमत्रवीत् । व्रतं धर्जुमशक्तोऽहमस्मि तात कथं क्रिये ॥४॥ बाधन्ते विषयग्रामाश्चेतो मे कपिचापलम् । धत्ते मत्तेजवञ्चेतस्ततो धावति निरम् ॥ ५॥ सेविष्ये तेन गार्हस्थ्यमित्येष प्रतिपादयन् । तातेनात्याजि न श्रेयस्कर्यस्य प्रतिपालना ॥६॥ SALMAGARL Jain Education Interational For Private & Personal use only wwwjainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy