SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ उपदेश सप्ततिका ॥४६॥ ॐॐॐ% शस्मात्सप्तमदिवसे पतिष्यसि त्वमिह शुनककुम्न्यन्तः। तदपि कथं ज्ञेयं खलु दत्तेनोके गुरव ऊचुः॥१३॥ यदि पतति सप्तमेऽस्माद्घोऽवश्य जवन्मुखे विष्टा । उर्गन्धेन निकृष्टाऽनिष्टा सत्यं तदेदं नोः॥१४॥ मुष्टो रुष्टोऽवादीततः स दत्तः कथं नवन्मृत्युः । गुरुराख्यत्सुचिरमहं संयममाराध्य शुधिया ॥१५॥ यातास्मि देवलोकं सश्लोकं सर्वदापि निःशोकम् । श्रुत्वेति रुषितचेताः प्रेताधिष्ठित श्वारुणहक् ॥ १६॥युग्मम् ॥ वामव एवमवादीन्महाविषादी स्वकीयमृत्युजयात् । एन रुन्ध विरोधिनमहो जटा उत्कटास्तूर्णम् ॥१७॥ रुरुधुस्तेऽपि तदुत्त्या स्वयं जगामेष रोषणः स्वपुरीम् । श्रथ पौराः प्रचन्नं चिरंतनं नृपतिमाजुहुवुः ॥१८॥ वयमेनं निर्बुधि दृढबन्धनबधमाशु दास्यामः । इत्यवगम्य स राजा गुप्ततया तीरगस्तस्थौ ॥ १५॥ विस्मारितदिवसोऽसावसावधानत्वतः सुखावेशात् । सप्तमदिने दिनेशितुरुदये न दयेरितः क्वापि ॥२०॥ राजपथं संशोध्य स्वमानुषैस्तत्र रदकान्मुक्त्वा । सप्तमवासरसमये विनिर्ययौ यतिविनाशार्थम् ॥२१॥ अत्रान्तरे प्रजातपाया यावत्तमी समस्ति तदा । कुसुमकरएमकहस्तः प्रविशति नगरीमरीजनाम् ॥२॥ कोऽपि हि पुष्पाजीवी कृतवानुच्चारमुदरचलनेन । तपरि पुष्पान् दिवा स्वयं ननाशेष तस्करवत् ॥ १३ ॥ निर्गहन यावदयं पुरात्तरस्वी तुरङ्गमारूढः। तत्रायातस्तावत्तुरगखुरोत्खातमुचलितम् ॥२४॥ तदशुचि तन्मुखविवरं प्रविवेश गुरोर्विनिग्रहे नाषा । येनानाष्यत परुषा तत्र हि युक्तस्तदापातः॥२९॥ युग्मम् ॥ वदनेऽनिष्टा विष्टा यदा निविष्टाऽस्य गुरुजिरुपदिष्टा । ववले बलेन समया रयानिज धाम स जगाम ॥१६॥ 92 ॥४६॥ A5%25A5 Jain Education Themational For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy