________________
स्यात् चन्द्रादित्यजातवेदस्तारारलतेजःप्राग्नारजासुरतरेति काव्यार्थः । एतावता ऐहिकामुष्मिकफलं दर्शितं । श्रषाद्यपदोपरि श्री कालिकार्यकथोच्यते
Jain Education International
पण्यापूर्णविपण्यामगण्यतारुण्यरो चितरमण्याम् । तुरुमिण्यामभवत् पुरि जितशत्रुरिति क्षमारमणः ॥ १ ॥ स्वकुटुम्बविहितना जया तत्र द्विजन्मजन्यजनि । तत्पुत्रो दत्त इति ख्यातोऽभूद्भूपतिपुरोधाः ॥ २ ॥ तन्मातुलोऽतुलोन्नतिपात्रं श्री कालिकार्य इत्यासीत् । यच्चेतः सरसीरुहि जिनेन्द्रगीर्भ्रमति शृङ्गीव ॥ ३ ॥ मदिरापानी मामी व्यसनी पिशुनैः सदेति सांगत्यम् । दत्तद्विजातिरीदृग्जज्ञे यज्ञेषु तत्परधीः ॥ ४ ॥ सोऽथ प्रधानपुरुषान् स्ववशीकृत्य प्रभूतदानाद्यैः । स्वयमेवाजनि राजा चिरंतनं नूपमुछेद्य ॥ ५ ॥ तेनारब्धाः क्रूराः कृतिना कृतिनामतीव वैरनृता । नानानेदाः क्रतवस्तत्र वसु स्वं व्ययीकृतवान् ॥ ६॥ तत्रान्यदा सदागमकृतमतयः सुप्रशस्ततरमतयः । पार्श्वस्थितवरयतयः समाययुः कालकाचार्याः ॥ ७ ॥ तानित्युवाच गत्वा सत्वाईतधर्ममत्सरी पापः । जगवन् जण निपुणतया फलमिह जो याज्ञिकं किं स्यात् ॥ ८ ॥ ते प्रादुराहिताग्नेः किं धर्म पृष्ठसि प्रसन्नतया । कथितेऽथ धर्मतत्त्वे सत्त्वेषु प्रगुणितप्रीतौ ॥ ए ॥ पच पुनस्तदसौ नरकाध्वा किमिह पृष्ठचते जवता । तदनूकमधर्मफलं भूयः स हि पूर्ववत् प्रोचे ॥ १० ॥ किमकर्मोदयपृकोऽसि तस्मिन्नपि प्रकथितेऽथ । तेनान्यधायि किं यज्ञकर्मणां घोषणां ब्रूहि ॥ ११ ॥ गुरुजिरवाचि वचस्विजिरिज्यायाः वज्रगमनमेव फलम् । तषचसा रुष्टमनाः स ऊचिवान् प्रत्ययः कोऽत्र ॥ १२ ॥
91
For Private & Personal Use Only
www.jainelibrary.org