________________
5
उपदेश
सष्ठतिका
॥४
॥
***
*
*
जट्टेनाल्यायि मूलतः सावधानतया शृणु । वर्तते महती-तस्य कीर्चिः स्फूर्तिमती नुवि ॥५॥ हिरण्यरूप्ययोः कोटीमेकैकामर्पयत्यसौ । आप्रजातान्नवेद्यावत्सन्ध्यार्थियः कृपापरः॥६॥ रात्रौ चाशोकवनिकावध्यशालामुपैत्यसौ । स्वदेहं खएमशश्वित्त्वा तत्रायाताय रक्षसे ॥७॥ दत्ते पलबलिं नित्यं ततस्तृप्तः स राक्षसः। प्रयचति सदैवास्मै कोटी हेमहिरण्ययोः॥ ॥ युग्मम् ॥ राशोचे तत्तथा नैष कुरुते तर्हि किं जवेत् । तेनोक्तं तन्न दत्तेऽसौ स्वकीयाङ्गतान्यथो॥ए॥ सजीकरोति संरोहिण्योषध्या वसुधाधवः। ईदृशी शक्तिरेतस्य परेष्टापूर्तये प्रत्नो!॥१०॥ संप्रक्षिप्य महानिष्टकष्टेऽप्येष महामतिः। पराशाः पूरयत्येव धनैः पानाशनैर्घनैः॥११॥ ततो विक्रमजूपाखस्तस्य मुःखापनुत्तये । अग्निवेतालसान्निध्यादुड्डीय व्योनि पक्षिवत् ॥ १॥ क्षणाऊगाम सुस्थामा नरवाहनसन्निधौ । रक्षःस्थानानिषिध्यैतं सायं तत्पदमासदत् ॥ १३॥ अत्रान्तरे नृचक्षाः स क्रूराकारजयङ्करः। अन्धकारजरश्यामः पापपुञ्ज श्वाङ्गनृत् ॥ १४ ॥ श्राययावथ पृथ्वीशस्तदीहापूरणोग्रतः। शूरः साहसिकश्रेणीग्रामणीः स्ववपुःपलम् ॥ १५॥ थाकण्ठमर्पयामास शस्त्रेए विद्य पाणिना । ततः पलाद आचख्यावक्षामस्थामसेवधिम् ॥ १६ ॥ किमर्थ व्यर्थमात्मीयप्रास्त्वं नो मुमुक्षसि । तेनोक्तं विक्रमादित्योऽहमस्मि करुणावशात् ॥१७॥ १ कोटीद्रव्यम्. २ राक्षा
***
55*4TAA955
॥४
॥
****
96
For Private & Personal Use Only
R
Jain Education
ww.jainelibrary.org
*