SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ नरवाहनकार्यार्थ विमुञ्चन्नस्मि जीवितम् । तत्सत्त्वेनैष तुष्टात्माऽवदघाजन् वरं वृणु ॥१०॥ ततस्तं प्रत्यवग्वाग्मी नरवाहनदेहजम् । पलं विनैव तद्प्यस्वर्णकोटी प्रपूरय ॥ १॥ तथैव प्रतिपद्यैष वर्णयस्तशुणोच्चयम् । श्राससाद निजं स्थानमस्थानमसमापदाम् ॥२०॥ श्रीविक्रमोऽप्युजयिनीमेत्याभूतिलाजनम् । अहो पराशासंपूर्तिसाहस नरवाहने ॥१॥ ततोऽपि विक्रमादित्यः सादिकः परिकीर्तितः। येन स्वदेहदानेन तोषितो रजनीचरः॥२॥ मत्वैवं नरवर्मराजचरितं,सर्वोत्तम मार्गणश्रेणीवाचितपूरणे तदनु च श्रीविक्रमोवींशितुः। मुस्थाशापरिपूरणे सुकृतिनः सजीनवन्तः सदा धर्म चापि यशः शशाङ्कविशदं,सद्यो बजध्वं बुधाः ॥ १३ ॥ ॥इति परमनोरथपूरणोपरि नरवाहनदृष्टान्तः ॥ श्रथ पूर्वोक्तधर्मस्याराधका एव सिनिसौख्यसाधकाः स्यु परे इत्येतऽपर्युपदेशकाव्यमाह पुरन्तमिछत्तमहंधयारे, परिप्फुरंतंमि सुन्निवारे। न सुधमग्गाउ चलंति जे य, सलाहणिजा तिजयंमि ते य ॥ १० ॥ व्याख्या-मुखेनान्तो यस्य तदुरन्तं तच्च तन्मिथ्यात्वमेव महान्धकार तस्मिन् परिस्फुरति-विस्तृते सति । किंजूते ? सुन्निवारे-सुतरामतिशयेन पुर्वारे वारयितुमशक्ये । ये शुधमार्गान्न चन्ति, ते च श्लाघनीयात्रिजगत्यपि। 92 Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy