SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ उपदेश ॥ २०७ ॥ नृप त्वमाशिषे, विशुद्धवंशप्रभवस्तथा सखे । आबाखकाखं विधृतव्रतान्यां, जुकं त्वया जाग्यवता यदाभ्याम् ॥ १२६ ॥ गुरोरुपालम्नमुपेत्य संनिधौ स दत्तवानन्तिषदोः कृते विधौ । ऊचे तदानीं गुरुणा विमृश्य, त्वयि प्रवृत्ते जिनशासनस्य ॥ १२७ ॥ पालके नूरितरक्षुधातुरौ, मर्यादयेमौ रहितौ गुणाकरौ । शिष्यावभूतां स तवापराधः, सुश्रावकान्यस्य न बुध्यगाध ॥ १२८ ॥ श्रुत्वेति पूज्यक्रमयोर्ल गित्वा, चाणाक्य ऊचे विधिनाऽर्चयित्वा । क्षम्यं ममाकृत्यमतःप्रनृत्यासे तीर्थचिन्ताकृदहं प्रकृत्या ॥ १२९ ॥ चमत्कृतिश्चाथ कदापि हृद्यासीदस्य मन्त्रिप्रवरस्य हृद्या । सवैरिणश्चन्द्रधराधवस्य मा कोsपि दद्याद्विषमुन्नतस्य ॥ १३० ॥ खग्नस्ततो वक्षितमार्गवेदी, चन्द्रं विषैर्भावयितुं सनेदी । क्षुषप्रवृत्ता ४ न पराजवन्ति, दवेका यतोऽङ्गं नुवि किं त्ववैन्ति ॥ १३१ ॥ पार्श्वस्थितो जोजयति स्म पिचलं, स तस्य मन्त्री विविधं इसाहसम् । अथान्यदा मन्त्रिणि दूरगेऽत्ति, स्म गर्जनृाइयमुना न वेत्ति ॥ १३२ ॥ ग्रासाभिलाषं विपुखं वहन्त्या, अज्ञाततत्त्वो नृपतिर्लसन्त्याः । स्वस्थालतोऽस्याः कवलं दैदिः स्वं भजन्महाप्रीतिपरं किल स्वैम् ॥ १३३ ॥ विषावनुक्त्याऽधिकपारवश्यं, यावदधौ सा स्ववपुष्यवश्यम् । ज्ञात्वाऽऽशु चाणाक्य इयाय दध्यावस्या न युक्तं वमनं प्रसिध्ध्या ॥ १३४ ॥ यतोस्त्यसौ गर्भवतीति कृत्वा, शस्त्रं सुतीक्ष्णं स्वकरे हि धृत्वा । विदार्य तस्या उदरं समुद्यतः, कार्येषु पूर्ण गर कलानृतः ॥ १३५ ॥ लात्वा कराच्यां रुर्तं श्राज्यपूरिते, चिक्षेप देहोपचयं क्रमादिते । तस्मिन्नकार्षीत्स तु बिन्दुसारानिधानमुवप्रथितं विचारात् ॥ १३६ ॥ यऊर्जसंस्थस्य शिरस्यमुष्य, प्रपेतिवान् बिन्दुरिहासदृक्षः । रोमोजमस्तत्र १ चिते. २ रक्षन्ति. ३ ददाती ददिः 8 आत्मानम्. ५ गर्भम् . ६ कार्पासिक. 414 For Private & Personal Use Only Jain Education International सप्ततिका. ॥ २०७ ॥ www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy