________________
%A
4
%
%
%
विरहं सहिष्णु ॥ ११४॥ स्वयं गुरुत्राम्यति नैक्ष्यहेतवे, अघाखुगेहेऽनखसः क्रियोञ्चवे । खन्धं धनं राति मुदा स्वशिप्ययोर्जुङ्क्तेऽवशिष्टं विरसं पुरस्तयोः ॥ ११५॥ असारतुवाशनतः कृशो गुरुर्जझे विमाखस्य जयादिवोन्मुरुः । समीक्ष्य। शिष्यक्तियं विचिन्तयामासेति नो चारु कृतं यतो मया ॥११६॥ केशः समागत्य गुरोर्विनिर्मितः, स्वनुक्त्युपायः क्रियते पुरोऽमुतः । व्यखोक्यथादर्शनकृत्तदजनं, तेमेष्टकाखे सुधियेव खञ्जनः॥११७॥ शिष्यावनापृष्ठय गुरुं सदञ्जनौ श्रीचन्मगुप्तावसथे ततोऽतनौ । जोज्यहणे जग्मतुरेव सत्वरं, विलोकयामास न कोऽपि तौ परम् ॥ ११॥ खग्नौ च जोक्तुं सह पार्थिवेन, सौहित्यमाप्तौ नृपन्नोजनेन । तावेवमेव प्रतिवास्रमत्तः, मानृत्कशीयानजवधिवत्तः ॥ ११ ॥ चाणाक्यपृष्टो वदति स्म चार्यः, केनापि मे गृह्यत एष आर्य । न्यादः परं नैव मयावगम्यते, स स्वोदरे नीरस एव जुज्यते ॥ १० ॥ वितर्कयामास ततो विजाती, रौघोऽस्ति दुष्काल इहेष्टघाती । स्थालस्थितः कोऽपि तदस्य लुंक्त. प्रचन्नतामञ्जनतः प्रयुङ्क्ते ॥ ११॥ आहारशाखाङ्गणके प्रकीर्ण, सूोष्टिकाचूर्णमश्रो अजीर्णम् । चाणाक्यदृष्टौ पतिता च उधियोर्जातौ पदौ तत्र तदोजयोस्तयोः ॥ १२॥ यावन्नरः कोऽपि न पेतिवान् दृशि, घारे निरोधो रचितोऽररस्पृशि । धूमस्तदाऽकारि च बाष्पवाहकस्तेनाजनिष्टादिण करत्प्रवाहकः ॥ १३ ॥ तत्काखमुत्तीर्णदृगञ्जनौ तौ, दृष्टौ मणी वाऽजलेन धौतौ । स्वोपाश्रये हीतहृदाऽथ संप्रेषितावमात्येन ततोऽप्रकम्पे ॥ १२॥ अहं त्वमुच्यामपवित्रतामवापितो नृत्नर्तेति शुशोच जामवान् । त्रिदमिना तावदवाचि धीजूता, खखाटपहे चुकुटिं च बिज्रता ॥ १२५॥ कृतार्थजन्माद्य १ प्रतिसरं भक्षयतः. २ मक्षकः. ३ कपाटस्यूशि. ५ क्रोधवान् .
413
SAXAMTKALAM
%
ततो विजाती, रोमाये । न्यादा परमात्नशीयान नवनि सौचा
%
%
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org