SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ उपदेश-दा सप्ततिका. ॥२०६॥ हिकानेककिशोरकेशैः। बाठादयाम्यन्नमहं सखोखा, वाकशस्तेन ममापि होखा ॥ १०५ ॥ मुक्तांशुकस्यास्त्यनृणस्य कामिनी, सुगन्धदेहस्य ममानुगामिनी । प्रवासिनो नायुतिनः सखोखा, बाद्यैकशस्तेन ममापि होखा ॥ १३ ॥ रसवं प्राह परः प्रणुन्नः, शाखिस्तु मे रोहति जिन्नन्निन्नः। गर्दन्यपूर्वा जनकेलिदोखा, वाद्यैकशस्तेन ममापि होखा ॥१०॥ ज्ञात्वेति तेच्यश्चणकाङ्गजातः, स्तोकं धनं याचितवान् दयातः । दिनकजाताँस्तुरगानुपाददे, दिनकजातं नवनीतमादद। ॥१०५॥ तैः शाखिन्तिः पूरितवान् यथोचितं, क्रोशान् सृजनिः स्वकचित्तरोचितम् । पुनः पुनवेदनतः प्ररूढः, प्रलनमिन्यैश्चिरकालमूढैः॥१०६॥अस्माऽपायात् परतोधिजातिना, स्वपाशकैर्यन्त्रमयैः समाधिना। हृतं विचक्रे धनिन्तिः| प्रनुत्वात्स्थालं हि दीनारजरेण नृत्वा ॥१७॥ श्राहेति मा यो जयतीह रे यदा, स्थालं स्वदीनारनृतं ददे तदा।। पुनर्यदाऽहं जवतो जयामि, तदैकदीनारमिहाददामि ॥ १०० ॥ ईदृक्प्रयोगेण जनाउरीकृतं, धनं धनं स्तोकदिनैः समी-13 हितम् । केऽप्याहुरित्थं किस देवदत्तास्ते पाशकास्तेन जिताः सविताः॥१०॥न तीर्यते केनचिदेष जेतुं, यथा हिजोऽप्यत्र तथोपनेतुम् । न शक्यते मर्त्यनवः प्रयातः, सुर्खनः पुण्यबखेन जातः ॥ ११ ॥ इत्थं स चन् क्षितिपो जदन्तचाणाक्यनाम्ना कृतराज्यचिन्तः । काखं सुखेनागमयत् कियन्तं, तृणब्रजं वायुरिवोलखन्तम् ॥ १११ ॥ गुरुत्तमा निर्मितवृष्यवासाः, संजूतिमुख्या विजयाः प्रकाशाः । तत्र स्थिताः सन्त्यथ तैर्विनेयास्तीरेषु वार्धेः प्रहिता श्रमेयाः॥११॥ नवीनसंस्थापितसूरिकर्णे, निवेद्यमाने निशि मन्त्रवणें । पार्थाद्गुरोः शिष्ययुगेन शुश्रुवे, किञ्चित्तु पुर्जिकृतेऽत्युपप्लवे ॥ ११३ ॥ स्थानं यथोकं गुरुणा कियन्तः, शिष्या ययुः शिष्ययुगं तदन्तः।क्षणेन पश्चाघवखे जविष्णुमाचार्यजं नो 412 ॥१०६॥ Jain Education inte For Private & Personal Use Only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy