SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ *%%% A SA%AE%ARRIA% 4 वृतिः कृताऽऽयेषु यथोचितत्वादात्मीयबुध्ध्यैव शुनं विदित्वा ॥ ए.॥श्राज्ञानिषेधं प्रविकाश्य तेषु, घारेषु रोधं रचयन • समेषु । ग्रामं पुरात्मा स सवृक्षवालं, प्रज्वालयामास तदा विशाखम् ॥ ए१॥ श्राः क्रूरकर्मास्य कटु बिजस्य, ग्रामस्य । गोविप्रवशाकुलस्य । दाहः स्वदेहे कुशधातुरकाम्बरस्थितिर्धिक्कुविचारमुक्ताम् ॥ ए॥ स्वकोशवृध्ध्यर्थममा जनेन, छूतोद्यतेनाथ समानसेन । हिजोऽन्युपायं सहसाऽवधार्य, प्रधानखोकान्नगरे प्रतार्य ॥ ए३ ॥ निमन्त्र्य जोज्यं शुचि जोजयित्वा, पश्चात्सुरां पाययति स्म विधान् । उत्थाय मत्तेष्वय तेषु सत्सु, स्वयं स चक्रे नटनं स्वमिन्छुः ॥ एच ॥ प्रवृत्त उच्च ज एष गातुं, तश्चित्तजावं प्रकटं विधातुम् । मेधाचतुष्काङ्कितहत्तथा च, स्वास्ये स्फुरजीतिमिमामुवाच ॥ || ए५॥ वाससी स्तो मम धातुरते, दएमत्रयी काञ्चनकुएमयुके । वश्यो नृपो जो विकसत्कपोला, वाद्यैकशस्तेन ममात्र होखा ॥ ए६॥ एतच्चो नागरिकोऽसहिष्णुः, कोऽप्यब्रवीद्रव्यजरोन्मदिष्णुः । तथैव गानं नटनं प्रकुर्वन्मुखे ततोऽप्यन्यधिकं हि चर्वन् ॥ ए७॥ शास्त्रे यमुक्तं व्यसनं श्रितस्य, कुघस्य मत्तस्य तथातुरस्य । रक्तस्य रागे मृतिमागतस्य, स्याञ्चित्तजावः प्रकटो नरस्य ॥ ए॥ मत्तेजपोतस्य हि योजनायुतं, मुञ्चे हितावुत्पतितस्य निश्चितम् । पदे पदे खहमहो सैखोखा, वाद्यैकशस्तेन ममापि होखा ॥ एए॥ श्राहान्य उप्तस्य तिखाढकस्य, प्राप्तस्य निष्पत्तिमतीव तस्य । लदं दधे चानुतिखं सखोला, वाचैकशस्तेन ममापि होखा ॥१०॥श्रन्योऽवदत् प्रावृषि पूरिताया, मया विधेया त्वरितापगायाः। एकाहिकमाणपाख्यखोखा, वाचैकशस्तेन ममापि होखा ॥११॥ श्रन्यस्तदा प्राह नवोक्तिशेरेका१ विचारमुचो मावो विचारमुक्ता ताम् . २ अमा सह. ३ सलक्ष्मीका. 411 %AAN कर Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy