SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ उपदेश सप्ततिका. ॥१० ॥ पानपामखे) unsomमित्राधना जो बियतेऽय निष्ठश्चन्चश्चिकित्साविधयेऽजनिष्ट । तावत्रिदएमी चर्टि दधा- रोपर्यस्य राज्यस्थितिखोपकारोः॥ ७॥ श्रस्तीति नीतिय॑वसायवन्तं, सामर्थ्यतुल्यं धनसाम्यवन्तम् । यश्चार्धराज्यापतहरं न नृत्यं, हन्यात्स तैईन्यत एव सत्यम् ॥ ७० ॥ तूष्णीं दधौ चन्छ श्तो ममार, प्राक् पर्वतीयः क्षितिपोऽविचारः। चन्योऽपि राज्यन्तियं बजार, स्वरूपलदम्या कमनानुकारः॥ १॥ पदातिहस्त्यश्वरथानुगम्यं, राज्यं विजेनापि यदाप्यनम्यम् । मित्रस्य माहात्म्यमिदं तनुघ्नं, दापि तस्मिन् धिगहो कृतघ्नम् ॥२॥स्तेयेन जीवन्त्यथ नन्दमानवा, नव्या जनोपप्ववनाय दानवाः । बहिः परिवामय पश्यति स्वतस्तन्मूखनिःशकमर्त्यमग्रतः॥३॥ श्रसौ बहिःस्थं नलदाममीक्षाश्चके कुविन्दं कलयन् परीक्षाम् । मर्कोटकेन स्वसुते स दष्टे, क्रुधस्तदीयेऽथ बिले बलिष्ठे ॥ ४॥ निखन्य लोहेन पुरा हुताशं, पश्चात्तासयति स्म साशम् । तन्मूलनिर्मूलनतानिरूप, विजस्तमाखोक्य रुपैकपूपम् ॥ ०५॥ स निश्चिनोति स्मन निग्रहप्रदश्चौरब्रजस्यान्य श्तो वशंवदः । श्राकार्य सन्मानमवापितो घनां, नृपात् पुरारक्षकतां च शोजनाम् ॥ ६॥ विश्वास्य तेनापि कृतोपचारा, विषान्ननुक्या हृतलोकसाराः । व्यापादिता नन्दनराः परस्व, कृतं पुरं चौर्यनिषेधतः स्वम् ॥ ॥ श्राबिज्रता कार्पटिकस्य दैदयं, ग्रामेऽमुना यत्र पुराऽपि जैदयम् । श्राज्ञां विधित्सुः स निजक्ष्मेशस्तबोकमित्थं विज आदिदेश ॥ 6 ॥ वंशधुमाणां सहकारवृदैर्वृतिर्विधेया परितो मनुष्यैः । व्यचिन्ति तैरेवमहो न युज्यते, किंतु प्रमादः काथकस्य लक्ष्यते ॥ए ॥ नेहम् नृपादेश शहेति मत्वा, वंशदुमानेव ततश्च जित्त्वा। १ करणशीलः कारुः तस्य. २ प्रकृष्टं धनं यत्र तत्. 410 Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy