________________
2
5456252%****
तत्त्वं श्रुत्वा समाकये सुगुरुनिर्गुरुजनरुक्तं श्राचार्योपाध्यायसर्वसाधुजिनिगदितं धर्मस्वरूपं रे जीव तव प्रमादाचरणं कर्तुं नैव युक्तं यस्तु उर्खले खन्यते तद्यनेन धार्यते तदैव शोजनं, नात्रार्थे प्रमादः कार्यः इति काव्यार्थः ॥
अत्रार्थे दश दृष्टान्तानाह सानुप्रासकाव्यबन्धेनश्रस्तीह काम्पीध्यपुरस्य नाथः, श्रीब्रह्मनामा कृतवैरिमाथः। तस्यास्ति जार्या चुखनी तनूजः, श्रीब्रह्मदत्तोऽजनि खन्धपूजः॥१॥ विवर्तमानेऽथ कुमारतायां, पुत्रे पिता प्राप मृतिं निशायाम् । चुबन्यथो दीर्घनृपे सरागा, संजातवत्युन्मदचित्तनागा ॥२॥ नष्टः कुमारो वरधन्वतुल्यस्निग्धोपयुक्तः पटुशक्तिकरूपः। मामएमले पर्यटनं विधत्ते, रूपेण
नेत्रेषु मुदं प्रदत्ते ॥३॥ नानाविधापत्सहितास्ववस्थास्वयं स्वयं धीरमनाः समस्थात् । अस्यैकदैकाकितया बटव्यां, ४ यातोऽमिलत्कार्पटिकः पदव्याम् ॥ ४॥ स जातवानापदि यत्सहायः, श्रीब्रह्मदत्तस्य कियत्सुखाय । तत्सर्वथा मे परमो-3 पकारप्रायोग्य एवेत्यविदत् कुमारः ॥ ५॥ यतः-दधात्वसौ धौ पुरुषौ धरित्री, धान्यामधान्यां च धृता धरित्री । स्याद्यस्य बुद्धिः परमोपकारे, न हन्ति यश्चोपकृतं विकारे ॥६॥ ऊचेऽथ तं राज्यधुरानिविष्टं, मां ब्रह्मदत्तं हि निशम्य शरिष्टम् । मदीयपाधं त्वयका समागन्तव्यं समाधाय मनः सरागम् ॥ ७॥ श्रीब्रह्मदत्तः कियताऽपि कालेनादयं नूप
खान्तराले । वर्षापयनूत् बादश तस्य राज्याभिषेकलङ्गी रचिता नृराज्या ॥ ॥ श्रुत्वेति धिग्जातिरतीव खोजी, समाययौ सोऽधिकदौःस्थ्यशोजी । नाखापमानं बनते नृपाग्रे, स्थानं पयःपूर श्वाचखाये ॥ए॥ तदाऽमुनाऽसौ विहितो
१ मार्गे. २ शुभम्. ३ मनुष्यश्रेण्या.
401
Jain Education inte
For Private & Personal Use Only