________________
उपेदश
॥ २०० ॥
Jain Education inter
सं सम्यगावर्जिता पापलेश्याः षड्विधा येन स तथाभूतः परं कुत्रापि न प्राप्तः सुखखेशः जीवस्य तत्स्थानं नास्ति यत्र नोत्पन्नः । यदुक्तम् —
"न सा जाइ न सा जोणी, न तं गणं न तं कुखं । न जाया न मुचा जथ्य, सबे जीवा अतसो ॥ १ ॥ खोए असंखजोयमाणे पश्जोय एंगुसा संखा । पई तं असं सापांसमसंख्या गोला ॥ १ ॥ गोले असंखनिगोड सोडणंतजि जियं पर परसो । अस्संख पइपएसं कम्माणं वग्गणाऽयंता ॥ २ ॥ पश्वग्गणं अता अणू य पाणु श्रणंतपाया। एयं खोगसरूवं जाविक तह त्ति जिवुत्तं ॥ ३ ॥
तथा बेश्यास्वरूपमिदम्
१ साह २ पसाहा ३ गुठ ४ फले ५ भूमिपकिय ६ जस्कणया । सर्व्वं १ माणस २ पुरिसे ३ साउद ४ जुड़ंत ५ धणहरणं ६ ॥ १ ॥ इति लेश्यादृष्टान्ता ज्ञेयाः इति काव्यार्थः ॥ मानुष्यजवपुर्ख त्वमाह
सुखदं पाविय माणुसत्तं कुलं पवित्तं तद् अङ्गखित्तं ।
ततं सुषित्ता सुगुरूहि वुत्तं, तुषं पमायायरणं न जुत्तं ॥ ६७ ॥
व्याख्या – सुदुर्वनं प्राप्य मानुषत्वं नरजन्म, ततोऽपि दुर्जनं कुलं पवित्रं उत्तमकुलजन्म, ततोऽप्यार्यक्षेत्रमासाद्य
५००
For Private & Personal Use Only
सप्ततिका.
॥ २०० ॥
www.jainelibrary.org