________________
*
अथ श्रुतमदोपरि दृष्टान्तःकम्यतेसायरचंदेण जहा नवरसवरकाणकरणसद्धीए । गधियमषण कालिगसूरिपुरो श समुझेवियं ॥१॥जो चुल मए केरिसमजा कयं नासु निठण वरकाणं । किमवि तुम पिय निसुणसु तो वृत्तं कहसु मह धम्मं ॥॥वाएण निकिर्ड तो कालिगसूरीहिं सागरिंमुणी । तो खग्गो पाएसु खामेई उषिणीयत्तं ॥३॥जह विजाए गवो सागरचंदेण निम्मि तह द्र
पाखिगसूरीहिं सागरिखमुणाव विजावखवया वि ॥
तमददृष्टान्तः॥
*******
विधातव्यः, ( दृष्टान्तः)
al
। अथ तपोमदो यथा ौपदीजीवेन सुकुमालिकानवे श्रमणीत्वं प्राप्य कृतस्तथाऽन्यैर्न विधातव्यः, (दृष्टान्तः) सविस्तरः स्वयमन्यूह्यः। खानमदो यथाऽऽषाढजूतिना कृतस्तथा परैर्न कार्यः। ऐश्वर्यमदो यथा रावणेन सीतापहारविधी कृतस्तथाऽन्यैनधेियः । अन्येऽपि दृष्टान्ता अत्राधिकारे स्वयमवतार्याः॥ (श्रयमत्र सङ्ग्रहः) श्रीवीरः कुखमानतो बलनराहुर्योधनो जातितो, मेतार्यः शकमालसूः श्रुतमदादैश्वर्यतो रावणः । रूपातुर्यकचक्रवृद्रुपदजा देवी तपोगर्विता, खब्ध्याषाढमुनिर्विमम्बित श्मे त्याज्यास्ततोऽष्टौ मदाः॥१॥
वालग्गमित्तोऽवि न सो पएसो, जत्योवश्नो नुवणम्मि एसो।
जीवो समावङियपावखेसो, न पाविठ कत्थ य सुकलेसो ॥६६ ॥ व्याख्या-वाखाममात्रोऽपि नहस प्रदेशोऽस्ति यत्रावतीर्थो नैष जीवश्चतुर्दशरज्वालके जीषलोके, किंजूतो जीपः।
**
Jain Education International
For Private & Personal use only
www.jainelibrary.org