________________
उपदेश
॥१
॥
अथ रूपमदो यथा सनत्कुमारचक्रिणा चक्रे तथाऽभ्यर्न कार्यः, सनत्कुमारदृष्टान्तस्तु पूर्व दर्शितोऽस्ति, ततोऽधुना, सप्ततिका सानावि व्यते । श्रथ बलमदोपरि वसुजूतिदृष्टान्तः सूच्यते
| नयरम्मि य राजगिहे संजाउँ विस्सनंदि नाम निवो । पत्ती तस्स पियंगू विसाहनंदी सु जन्ने ॥१॥धारिणिनाजमण पिया जुवराट विसाहनूर अणुजस्स । तस्सासि विस्सनई मरीजीवो वरंगरुहो ॥२॥ अह विस्सनू तरुणो
पुप्फकरमगवणम्मि सकसत्तो । विलस सुरकुमरो श्व नाणासुहसंपश्समग्गो ॥३॥ अह सो विसाहनंदी दासीवयणा मुणित्तु लोगसुहं । तप्पत्तीलोहवसा कव चित्ते चरितु फुलं ॥४॥ बहु उद्दवि देसो लो जो चरमेण पुरिससीहेण । तङयह जामो पयाणनेरिं दवावे ॥५॥तं सुणिय विस्सनूई सरलो वारितु तं सयं चलि । ताव पविजे सहसा विसाहनंदी तदवरोधे ॥६॥ जिच्चा स पुरिससीहं वलि जा जाइ पुप्फवणमने । ता ररकगेहिं वुत्तं विसाहनंदी हिं अत्यि ॥ ७॥ तो विस्सनू चिंत मायाश् अहं वणाल किन बहिं । अह किं करेमि एयस्स मन कांतासु लुपस्स ॥॥ इय कुशेण कवि मुछीए श्राहणित्तु नूमीए । पामिय फलाण रासिं एवं तस्सेवगा जणिया ॥ ए॥जो लो तुम्ह सिराई इत्थं पामेमि नूमिवलयम्मि । ज मह न हुज जत्ती पत्तिजक्सिाहनंदिम्मि ॥ १०॥ तो वेरग्गोवगड जोगेहिं श्मेहिं ॥ १एए॥ मन्न पजत्तं । शनषि पञ्चकं गिएड संशमणिपासे ॥ ११॥ जह विस्सनूशणा नियनुयदंगबलस्स निम्मि माणो। - तहा कायवो खलु साहसमंतेहिं पुरिसेहिं ॥१६॥
॥ इति बलमददृष्टान्तः॥
338
Jain Education Intene
For Private & Personal use only
www.jainelibrary.org