________________
RA५-१०-%25A
श्रथ कुखमदे श्रीवीरदृष्टान्तः श्रीश्रादिनाथः प्रथमो जिनेन्नस्तस्थावयोध्यावहिरानतेन्छः । जगाम चक्री जरतः प्रकामं, तमुद्यतो नन्तुमिखाखलामम् ॥ १॥ जीवो मरुदैत्यनृणां स नत्वा, प्राक्षीत्सनायां तु विना जिन त्वां । कोऽप्यस्ति किंजावुकतीर्थनेताऽवसर्पिजीजूरपरः प्रचेताः॥२॥ऊचे प्रनुस्ते तनयोऽस्ति पारिवाज्यं दधानोऽयमहो विसारि । जावी मरीचिरते त्रिपृष्ठः, पूर्वो हरिरिदवाम्बुवृष्टिः॥३॥ विदेहमूकानिधपुर्यवक्री, कृतस्वदृष्टिः प्रियमित्रचक्री । जावी ततः प्राप्तजवाब्धितीरः, सोऽयं चतुर्विंशजिनोऽपि वीरः॥४॥ श्रुत्वेति चक्री जरतोऽपि जात्वाख्याति स्म तस्यान्तिक एष यात्वा । चयर्धच-18 |क्रित्वमिदं न मन्देहितां परिव्राजकतां च वन्दे ॥५॥ किं तदितं त्वं नवितेति वेत्रा, प्रीतं वचोऽन्त्यो लगवान् स्वपित्रा।।
आर्हन्त्यमेतत्रिजगत्सु वन्ध, वन्दे ततस्त्वामधुनाऽप्यनिन्द्यम्॥६॥प्रदक्षिणीकृत्य तदा त्रिवार, तकं नमस्कृत्य सन|क्तिनारम् । सद्रूपशोलाजितनव्यकामश्चक्र्यादिमः स्वं स जगाम धाम ॥ ७॥ एतचःसंश्रवणान्मरीचिः, समुबलन् वा मरुतान्धिवीचिः। चित्तोन्नति मंकु स वावहीति, त्रिर्बाहुमास्फाट्य स वावदीति ॥ ॥ जाव्यस्म्यहं जाग्यवशादिहैव. प्रान्त्यो जिनश्चयपि वासुदेवः । कुखं ममैवोत्तममद्य सारं, स प्राप तन्नीचकुखावतारम् ॥ ए॥
॥ इति कुलमदे श्रीवीरदृष्टान्तः॥ १ देवदानवमनुष्याणां मध्ये कोपि जीवः त्वां विनाऽपरोऽस्यामवसर्पिण्यां भावी तीर्थंकरोऽस्ति किम्. २ हृष्टमनाः स चक्री. ३ जातु, कदाचित, ४ मन्दमीहित यस्यां ताम्. ५ ज्ञात्रा. ६ इवार्थे वाशब्दः.
397
उप० ३४
Jain Education Inte
For Private & Personal use only
www.jainelibrary.org