________________
सप्ततिका.
--05-%
उपदेश- सौम्यः सुजगः शास्त्रवित्तथा ॥ १८ ॥ परोपकारकृशम्नीरस्तथापि जनोऽवदत् । किमेष गणिकापुत्रः कीर्त्यते ह्यतिरूप-
लाक् ॥ १५॥ उग्धान्तः पतितो मद्यबिन्पुर्जवति सुषकः । यादृशं रूपमेतस्य गुणवत्ता च यादृशी ॥ २०॥ तादृग्विधा ॥१९॥
पायदा जातिस्तदा स्वर्ण हि रत्नयुक् । गुपैरस्थानसंस्थैः किं क्रियते गतगौरवैः ॥१॥ चम्पकस्रगमध्यस्था मेध्याऽपि न
शिरश्चटेत् । इत्याद्याकर्पयन्कर्णपुटाच्यां कालकूटवत् ॥ २॥ विषमश्चिन्तयामास धिग्मे जन्माधमाधमम् । तावत्केवखिनं Wमत्वाऽऽसन्नोपवनगं मुदा॥२३॥ गत्वा नत्वा पपौ तस्य देशनामृतमद्भुतम्। मुर्खनं नृनवं लब्ध्वा सुकृतं येन जन्तुना॥२॥
न कृतं किं कृतं तेन धराजारानुकारिणा । श्रवकेशिसुमेनेव निरर्थेनावतारिणा ॥ २५॥ तद्देशनासुधास्वादादानन्दाज्युदयाधिकः । नत्वा शानिनमप्रादीत्स निजाधमजन्मताम् ॥ २६ ॥ धिजन्मजन्मारन्याख्याद्यद्यथावृत्तमन्वनत् । गणिकात्मजपर्यन्तं केवलज्ञानवान् मुनिः॥ २७॥ उद्भूतानङ्गवैराग्यज़ावनानावितात्मना । ययाचे जगवत्पार्श्वे प्रव्रज्यां मोकसाधिनीम् ॥२०॥ दीक्षणानईपुर्जातिरपि पापपराङ्मुखः । एष श्राराधको जावीत्यवेत्यारोपितो व्रतम् ॥ शए। सम्यगाराध्य चारित्रं बहुकाखमकहमषः । पादपोपगमं जेऽनशनं स्वायुषः क्ये ॥ ३० ॥ स्वर्गे स्वर्गित्वमाप्तोऽसौ तुर्ये माहेबनामनि । विदेहे नृत्लवं प्राप्य सिद्धिसौधमवाप्स्यति ॥ ३१॥ जाश्मएणिक्केण वि पत्तो मुंबत्तणं दियवरो वि। सबमएहि कई पुण होहिंति न सबगुणहीणा ॥३॥
॥इति जातिमदे विप्रकथानकम् ॥ १ घिग्जन्मा द्विजः
396
%
%
%
%
Jain Education in
For Private & Personal use only
T
ww.jainelibrary.org