SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ सप्ततिका. --05-% उपदेश- सौम्यः सुजगः शास्त्रवित्तथा ॥ १८ ॥ परोपकारकृशम्नीरस्तथापि जनोऽवदत् । किमेष गणिकापुत्रः कीर्त्यते ह्यतिरूप- लाक् ॥ १५॥ उग्धान्तः पतितो मद्यबिन्पुर्जवति सुषकः । यादृशं रूपमेतस्य गुणवत्ता च यादृशी ॥ २०॥ तादृग्विधा ॥१९॥ पायदा जातिस्तदा स्वर्ण हि रत्नयुक् । गुपैरस्थानसंस्थैः किं क्रियते गतगौरवैः ॥१॥ चम्पकस्रगमध्यस्था मेध्याऽपि न शिरश्चटेत् । इत्याद्याकर्पयन्कर्णपुटाच्यां कालकूटवत् ॥ २॥ विषमश्चिन्तयामास धिग्मे जन्माधमाधमम् । तावत्केवखिनं Wमत्वाऽऽसन्नोपवनगं मुदा॥२३॥ गत्वा नत्वा पपौ तस्य देशनामृतमद्भुतम्। मुर्खनं नृनवं लब्ध्वा सुकृतं येन जन्तुना॥२॥ न कृतं किं कृतं तेन धराजारानुकारिणा । श्रवकेशिसुमेनेव निरर्थेनावतारिणा ॥ २५॥ तद्देशनासुधास्वादादानन्दाज्युदयाधिकः । नत्वा शानिनमप्रादीत्स निजाधमजन्मताम् ॥ २६ ॥ धिजन्मजन्मारन्याख्याद्यद्यथावृत्तमन्वनत् । गणिकात्मजपर्यन्तं केवलज्ञानवान् मुनिः॥ २७॥ उद्भूतानङ्गवैराग्यज़ावनानावितात्मना । ययाचे जगवत्पार्श्वे प्रव्रज्यां मोकसाधिनीम् ॥२०॥ दीक्षणानईपुर्जातिरपि पापपराङ्मुखः । एष श्राराधको जावीत्यवेत्यारोपितो व्रतम् ॥ शए। सम्यगाराध्य चारित्रं बहुकाखमकहमषः । पादपोपगमं जेऽनशनं स्वायुषः क्ये ॥ ३० ॥ स्वर्गे स्वर्गित्वमाप्तोऽसौ तुर्ये माहेबनामनि । विदेहे नृत्लवं प्राप्य सिद्धिसौधमवाप्स्यति ॥ ३१॥ जाश्मएणिक्केण वि पत्तो मुंबत्तणं दियवरो वि। सबमएहि कई पुण होहिंति न सबगुणहीणा ॥३॥ ॥इति जातिमदे विप्रकथानकम् ॥ १ घिग्जन्मा द्विजः 396 % % % % Jain Education in For Private & Personal use only T ww.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy