SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ खर्वे जातिजं मदम् । वार्यतेऽनार्य आचार इत्यवार्यत गोत्रजैः ॥ २ ॥ तथापि वारुवीयां स जातिमन्योत्तमां वदन् । अन्यदीयाङ्गसंस्पर्शमप्यपूतं हि मन्यते ॥ ३ ॥ प्रतिवेषं सचेलं स स्नानमस्नातनोजनः । समाचरंस्तृणप्रायं गणयत्यखिलं जनम् ॥ ४ ॥ अन्यदैतत्पितुर्मृत्या तत्पावित्र्यातिरोषिणा । जनकस्यास्पदे चक्रे पुरोधा अन्य एव हि ॥ ५ ॥ ब्रह्मदेवोऽथ निव्यीभूय जूपापमानचाकू । व्यापाररहितैः पौरैर्निःशङ्कमुपहस्यते ॥ ६ ॥ ततः स चिन्तयामास विश्वाविश्वासवासितः । तत्र कुत्रापि यातास्मि यत्र नाशुद्ध ईक्ष्यते ॥ ७ ॥ न प्राम्यति क्वचिन्मार्गे बुतिव्याप्तिसुशङ्कितः । निर्जगाम ततोsटव्यामटत्येकाकिकाश्रितः ॥ ८ ॥ श्रविदन्मार्गमन्येद्युरुम्बपल्यामुपेयिवान् । भ्रान्तस्तत्रैष तानेव पश्यति स्मयडूंषितः ॥ ए ॥ विरखा विरला जो जो वनवानस्म्यहं द्विजः । एवमप्युलपन्तं तं स्पृष्टवानन्त्यजो जवात् ॥ १० ॥ शशाप धीरेतं निन्दन् कटुकया गिरा । सुष्ठु रुष्टः सँ दुष्टात्मा जघनोल्लास्य शस्त्रिकाम् ॥ ११ ॥ सृत्वोत्पेदेऽथ तस्याङ्गजत्वेनैष पुराशयः । दमनेत्याख्यया जज्ञे काणः कुनश्च खञ्जकः ॥ १२ ॥ उपेजकस्तरां मातृपित्रोरपि स वामनः । प्रवर्धमानः पापप्रिनृतिक्रूरकर्मकृत् ॥ १३ ॥ नूयांस्येनांसि निर्माय मायावान्मृत्युमासदत् । प्रथमश्वचसंवासी समजन्येष नारकः ॥ १४ ॥ ततो मत्स्यजवं प्राप्य पुननैरयिकोऽभवत् । चान्त्वा जूरिजवान् प्रायः श्वषु पुनरप्यगात् ॥ १५ ॥ हीनजातिषु सर्वासु समुत्पद्य सुदुर्मनाः । महादुःखान्यसङ्ख्यानि सेहे देहेऽतिपातकैः ॥ १६ ॥ कृत्वा बाखतपः कष्टमजूज्योतिष्क निर्जरः । ततोऽन भरते पद्मखेटाख्ये प्रकटे पुरे ॥ १७ ॥ कुन्ददन्ताख्य पण्यस्त्री सूनुर्मदन इत्यभूत् । सुरूपः सकलः १. चाण्डालल्याम्, २ ब्रह्मवान् ब्रह्मविद्. ३ सोऽन्त्यजः. 8 द्विजमिति कर्माध्याहारः. Jain Education International 395 For Private & Personal Use Only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy