________________
उपदेश
सप्ततिका.
॥१७॥
अथाष्टमदव्युदासोपरि काव्यध्यमाहन जागवं हिययम्मि कुजा, कुलाजिमाणं पुण नो वहिजा। रूवं नवं इस्सरियं धनवं, खडं सुबुद्धी न धरिज गई ॥ ६४ ॥ श्रहं खु लोए बलवं तवस्सी, सुयाहि वा श्रदयं जसंसी।
लानेऽवि संते मुल न हुजा, तहप्पणो उकरिसं न कुजा ॥ ६५ ॥ व्याख्या-नेति निषेधे जातिगर्व मातृपक्षगर्व हृदये कुर्वीत, कुलाजिमानं पितृपक्षाहङ्कारं पुनर्नो वहेत् , रूपं च नवं ऐश्वर्य प्रनुत्वं अपूर्व चकारोऽनुक्तोऽपि शेयोऽत्र लब्ध्वा संप्राप्य सुबुद्धिः सुधीः पुमान् नैव धरेत् गर्व, एतस्मिन् | गर्वे कृते परत्र जवे नीचैर्जातिर्नीचैःकुलकुरूपादिकं प्राप्नुयात् नरस्तस्मागर्यो हेयः नोपादेयः सतामिति काव्यार्थः। श्रग्रे|तनमदानाह-श्रहं खुनिश्चये खोके जगन्मध्ये बलवान् न मत्परः कश्चित् , अथवाऽहं तपस्वी तपोसब्धिमान् श्रुता|धिको विधानहं वाऽथवाऽहकं यशस्वी कीर्तिमान, श्रथ च सत्यपि राज्यसमृद्ध्यादिलाने मुदितो हृष्टो न जवेत् , तथात्मनः स्वस्य उत्कर्षोऽपिन कार्य इति काव्यार्थः
तत्र जातिमदोपरि विप्रकथानकमाह:अत्रैव हस्तिनापुर्यामर्यातकोदयलिदि । ब्रह्मदेवाहयो विप्रः सोमदत्तात्मजोऽजवत् ॥ १॥ शैशवादप्यसौ कुर्व १ अरिः शत्रुरेवातास्तस्योदयं छिनत्ति तस्याम् .
॥१
॥
an Educatan international
For Private & Personal Use Only
www.jainelibrary.org