________________
मगि व उदग्गजालमालिझं । चमरस्स इणपहेचं करेण कुलिस मुयइ सक्को ॥३०॥ श्रागचंतं वन विलिय जयनीयमाणसो चमरो। पन्नामुद्दो पलायो अहोसिरो उम्पा य॥३१॥ संजग्गमउमविमवो नी निग्गसियकंचवरहारो।। नस्संतो सेयजलं वरसंतो करकलालेसुं ॥३२॥ जयवं जत्यत्थि पहू तत्थागंतूण सरणमसीणो। दोएडं पायाण महंतरम्मि कुंथु व स पविणे ॥ ३३ ॥ चिंत सोहम्मिंदो सामत्थं कत्थ एरिसमिमस्स । जिणजिणनायगचेश्यनिस्साए हियस्स चमरस्स ॥ ३४ ॥ न हु सप्पं पर पसर नलो ननलिं विणा शहिं जमियं । मुंजो न मेहवायं विणा वह नणु ससारत्तं | ॥३५॥ सवोऽवि एस महिमा हिमंसुतुझस्स वीरनाहस्स । जं मनुवरि समेढ उहुं सोहम्मकप्पम्मि ॥३६॥ तो उहिणा जिणेसरमानोश्य अप्पयं स निंदे। अहह अकऊमणकायारायरणं धुवं लग्गं ॥ ३७॥ साहम्मियसम्माणषणे तन्नि-18 ग्गहो मए विहिजे । अरिहंतासायपया जाया मे मंदपुन्नस्स ॥ ३० ॥ एयं चिंतित्तु मणे सक्को वजाणुमग्गमागम्म । खहु है |संहरिलं वजं चउरंगुखपद्मसंपत्तं ॥ ३५॥ निग्गसु जो चमरा मुक्कोसि जिणेसवीरसरणेण । जयमस्थि ममाहिंतो न
हुनणु तुह तुझधम्मस्स ॥४०॥श्य वुत्ते सकेणं तत्तो निक्कलिय तस्स मिलि सो । दोवि सगणं पत्ता वंदिय सिरि-17 लवीरजियपाए ॥४१॥ चमरिंदत्तं पत्तं विफलं जायं खु होणसत्तिस्स । अन्नाणकच्वस नमिही संसारमवि घोरं॥शा।
जर पुण कोण विणाऽवि दुजा धम्मो जिएस्स तेण कळ । तो तक्कयकिरियाए साफझं नन्नहा किंचि ॥४३॥ एवं पूरपचरियं मुणित्तु अन्नाणकष्णुषणं । रेण वजियवं सजीहोयबमरिहपहे ॥४॥
॥ति पूरणाख्यानम् ॥
303
25-%AXAMMAHILAAS.
Jain Education International
Fof Private & Personal use only
w.jainelibrary.org