________________
मप्ततिका.
नपदेशात मरित्त अणसणविही अन्नाणो । चमरचंचाइ इंदो उववन्नो चमरनामो त्ति ॥ १४॥ तयणंतरमेवेसो हिन्नाणं
पञ्जई निययं । आलोएइ सुहम्मासजासमासीणमश्गरुयं ॥ १५॥ सीहासणोवरिध्यिमणेगसुरसेणिसेवाणिजकमं । सक ॥१६॥
चजरासियसहस्सतुनथमरिंदपरिवरियं ॥ १६॥ नियसीसोवरि कयपयमेयमिमो पासिऊण नणु हो । जो जो असुरा ४ वच्चद एवं वारेह धियरं ॥ १७ ॥ तो तेहिं समुत्रवियं सामी एसा लिई तिहुयणस्स । विहिवार सका न सकतियसासुरेहिं मि॥१०॥ को खोयपाइं अंजा सुतिरकलोण केसरकलावं । को केसरिणो विवई करेण चिरजीवियाकखी ॥१॥श वुत्तोऽविन चि जा ता सयमेव.एस रोसिलो । यि पहरणसालं पविसित्तु खणेण चमरिंदो ॥२०॥ फखिहरयणं पगिन्हिय तत्तो एसो विणिग्ग तुरियं । उहुंजप्पल नहयसम्मि अश्दीहरोसतणू ॥१॥ तत्तो सजीविएसी वीर विनाय सुसुमारपुरे । अध्मजत्तियमिगराश्पमिममावन्नमसत्तं ॥२२॥ वंदित्तु एवमकश निस्साए तुम्हा देवरायमहं । जिप्पेमि होसु सरणं त गर्ड चमरथसुरिंदो ॥ २३ ॥ करकयसबलग्गख निरग्गडो मयगलो व दप्पियो। उप्पल अंबरपहमसंखदीवोयहिसमूहं ॥२४॥ सिग्घमवक्कममाणो पत्तो सोहम्मकप्पमाझंसोहम्मवमंसयमह विमाणमागम्मिगपएण ॥ २५॥ पठमवरवेश्यं धक्कमित्तु बीएण तह सुहम्मसन्नं । आरुहिय महासद्देण एवमुग्घोसिलं खग्गो ॥ २६ ॥ श्रहह कह नणु जो सुरिंद मह मत्थ उवरिं धरतो। तुह पाए न दु मणयं मणम्मि संकं समुबहसि ॥२७॥1 अज न होसि फुमं तुममेरिसञ्चयणमस्सुयं पुर्वि । सक्को निसुणिय रुको धितणमहहमेयस्स ॥२॥श्य चिंतिय थक्कोस तं तारिसमसरिसं पलवमाषं । रे थप्पत्थियपत्थय गर्जसि नणु बज निवजा ॥ ए॥श जासिरो सुनिष्य
392
॥१६॥
Thin Education in
For Private & Personal use only
Misww.jainelibrary.org