________________
कर
४ ससुशीतलाम्नःनानमञ्जनशीतातपवाताधिसहननाम्यमौनसमुपहनाद्यतनुक्लेशैः कृत्वा वयं महातपस्याकारिण इति
कृताजिमानाः प्रसूताहवाराजिजूताः सन्तः क्षिपन्ति आत्मानं नरके श्वनगतौ अज्ञानाहुर्बोधावरुवात्मान इत्यर्थः॥ अत्रार्थे श्रीपञ्चमाङ्गमरूपितं पूरणाख्यानमाख्यायते, तद्यथा- .. | इत्येव जंबूदीवे जारहवासे गुणोडावासे । वितगिरिपायमूसे विउखसिखापट्टनरयूखे ॥ १॥ मणहरजएवेसमी | विजेखनामम्मि सन्निवेसम्मि । सिडी पूरणनामो कंचणधणकोमिश्रनिरामो ॥३॥ तस्सन्नया कयाई जाए पुषावरत्तकासम्मि । सुइसिजाइव्यिस्स य चित्ते चिंता समुप्पन्ना ॥ ३॥ अस्थि पनूल धणधन्नसंच मंदिरम्मि पुन्नवसा । तो मित्तनाश्वग्गं श्रामंतित्ता सुबहुमाणं ॥४॥ तप्पच्चरकं नियजिमंगयं संगयं गुणगणेहिं । नविलं कुटुंबजारं सयमेव चनप्पुर्ण पत्तं ॥५॥दारुमयं नियहत्ये करित्तु परिहरियसयणसंबंधं । गिएिहस्समहमवस्सं पारिबास्स पबऊ ॥६॥ तत्तो तहेव का तं सर्व एस गिएहए दिकं । उच्ण तवोकम्मेण अईव जग्गेणं ॥ ७॥ पारणदिवसे हिंश जिरकं नयरम्मि अंतपंतघरे । चलपुमय पमिगहगं गहिय करे पूरणतवस्सी ॥०॥ पमइ पढमपुढए दीयाणादाण तं समप्पे । जं दोच्च तं सुण्याईएं दाएं किवालुत्ता ॥ ए॥सा मकडजाणं ततिए पुगए पमेश जा जिरका । जं पर तुरियपुगए श्राहारइ अप्पणा तं सो॥१०॥ तं पिगवीसवारा परकाखित्ता जलेण अविरसं । असणमसंतो संतो गमेश् कालं सुदीहयरं ॥ ११॥ श्रह पळतं नाऊण श्रामणो श्रप्पणो स पूरण । उत्तरपुरविमाए दिसाए जत्तं परिचयइ ॥१२॥ वह थासि अणिंदा चमरचंचनामेण रायहाणी तो। पमिपुनपुवाखसवबराई पाखित्तु पवळ ॥ १३ ॥ मासं संलिहिय
391
GRA
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org