________________
144
सप्तांतका.
चपदेश॥१५॥
तत्यंतराया बहवे पसिका, कोहाइणो वेरिगणा विरुझा (समिझा)।
हरंति ते धम्मधणं सेणं, को निजिणेई नणु ते बलेणं ॥ ६॥ व्याख्या-तत्रापि यदि कदाचित्सम्यग्ज्ञानोद्योतबलन मोहमहातमःसमवायमपाकृत्य कोऽपि प्राणी सिद्ध्यध्वानमीते तथापि मागान्तराले वैरिणः प्रजूता विघ्नव्यूहविधायिनः तदेव व्याकुर्वन्नाह-तत्र मोक्षमार्गप्रस्थायिनां जव्यानामन्तराया बहवः प्रचुराः प्रसिधाः सन्ति । के ते इत्याह-क्रोधादयो वैरिगणाः क्रोध आदिर्येषां ते क्रोधमानमायालोनादयः प्रत्येकं ते चतुर्जेदाः संज्वलनप्रत्याख्यानाद्यास्त जीवस्यान्तर्वासिनः शत्रुरूपा एव सन्ति, परं किंजूताः ? समृशा बलिष्ठाः ते हरन्ति धर्म एव धनं धर्मधनं बलेनापि बलेनापि पुण्यरूपं स्वापतेयमपहरन्ति श्रनेकेऽपि सिद्धिपथप्रवृत्ताः सन्तस्तै बखिताः पश्चाघालिताश्च श्रीजुवननानुवत्तथा कश्चित्तानन्तरङ्गविपक्षानिर्जयति जव्यो मनोबलमाहात्म्यात्ताहगसदृशस्वचेत प्रागहल्यादिति काव्यार्थः॥
पावा पावा परिसेवमाणा, धम्मं जिणुविष्मयाणमाणा। अन्नाणकहिँ कयानिमाणा, खिवंति अप्पं नरए अयाणा ॥ ३ ॥
ला॥१५॥ व्याख्या-पापानि महारम्नसंजूतसत्त्वप्रणिपातजातानि पातकानि पापाः पापसे विनः प्राणिनः सेवमाना जजमानाः, किंजूताः सन्तः मुर्गतिगतप्रपासुकजन्तूनुत्तमस्थाने धारयत इति धर्मस्तं धर्म जिनोद्दिष्टं जगवत्पपीतं न जानन्तः अज्ञायमाना.अजानाना अज्ञानकष्टैः पञ्चाम्यनुसेवनभूमिशयनानुशीखननीरसाशनपरिजनसमुज्जननगरनिवासवर्जनशीतका
39
C644%AE%EC%
Jain Education International
FOE Private & Personal use only
www.jainelibrary.org