________________
Jain Education Internation
स्वाडोहिल्याः सुगुणरोहिण्याः ॥ ३८ ॥ कौटुम्बजारमारोप्य श्रेष्ठी स्वस्नुषाचतुष्केऽसौ । स्वयमारराध धर्म जैनमशर्मापहमजस्रम् ॥ ३९ ॥ श्रस्त्वेवमित्युदीर्य प्रययौ स्वं धाम तत्सगीनजनः । मेधाविशिरोरत्नं धन्यं धन्यं हि मन्वानः ॥ ४० ॥ अत्रान्याऽप्युपनयगीः स्पष्टा षष्ठाङ्गमध्यभागेऽस्ति । जम्बूपुरः सुधर्मस्वामिकृता विस्तरेणैवम् ॥ ४१ ॥ धन्यस्तथा गुरुरथो ज्ञातिजनौपम्यनाक् श्रमणसङ्घः । वध्वस्तथा च जव्या व्रतानि खलु शालिपञ्चकणाः ॥ ४२ ॥ यथोज्जिताऽपास्य कणान क्षणात्सा, दुःखिन्यमूत्कर्मकरीव दास्यात् । तथैव दुष्कर्मवशेन जन्तुः, पञ्चव्रती प्रोज्जनजातमन्तुः ॥ ४३ ॥ अज्ञानतादोष निरस्ततत्त्वप्रबोधसंजातसमस्तदुःखः । बंज्रम्यते दुर्गतिजालमध्ये, सर्वज्ञनिर्देश विदीनचेताः ॥ ४४ ॥ ॥ इति वधूचतुष्ककथा ॥
पुण्योदयं विना धर्ममार्गों र्लन इत्येत परि काव्यमाह - पुलोदपणं नए कोइ जीवो, जिसं समुद्धोश्यनापदीवो ।
मोहंधार पसरं दलित्ता, पिछे निवाणपदं पत्ता ॥ ६१ ॥
व्याख्या - पुण्यं धर्मस्तस्योदयः पुण्योदयस्तेन कृत्वा पुनः कोऽपि जीवः पश्चेन्द्रियलब्धिभाक् जन्यप्राणी स कीदृग् नृशमत्यर्थ समुद्योतितः सम्यक् प्रोज्वालितो ज्ञानरूपः प्रबोधरूपो दीपो येन स तथा मुह वैचित्त्ये मोहयति मतिममापादयतीति मोहः सप्ततिकोटाकोटिसागरप्रमितस्थितिः, सर्वेषां कर्मणां मध्ये मोहस्यैव प्राधान्यख्यापनार्थं तदजिधानं, स एवान्धकारस्तमोनरस्तस्य प्रसरस्तं दखयित्वा प्रेक्षते अवलोकयति निर्वाणपथं मोक्षमार्ग प्रयत्नादिति काव्यार्थः ॥
389
For Private & Personal Use Only
www.jainelibrary.org