SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ उपदेश सप्ततिका. ॥१४॥ ACCCXRAKALAM सोदर्यैः सुवासिन्याः॥ २५॥ इत्युक्तास्तेऽथ निजं ग्राममगुः प्रावृषि प्रवृष्टेऽब्दे । लघुकेदारे प्रसरकाबयोगात् प्रोप्तवन्त- स्तान् ॥ ३॥ उत्खाय ततोऽप्यारोपितवन्तस्ते पृथक्तया क्षेत्रे । प्रथमे वर्षे प्रस्थः शालिकणानामजुत् पूर्णः ॥२४॥ वर्षे ततो हितीये शालीनामाढकः समजनिष्ट । खारी तृतीयवर्षे कुम्नः प्रबनूव तुर्येऽथ ॥ २५ ।। कुम्नसहस्रायजवन् । पञ्चमवर्षे धनप्रकर्षण । इयती वृधिर्बुझिप्रागहन्याचन्यया विदधे ॥२६॥ कतिचिदिनपर्यन्ते श्रेष्ठी स्वज्ञातिजातिमामीत्य । विश्राण्य जोजनाद्यं वधूचतुष्कं समाकार्य ॥ २७ ॥ प्रार्थितवान् शाखिकणान् श्रीरश्रीरिव यतस्ततो सात्वा तानार्पयत्कराने श्वशुरस्याध्यक्ष्मन्येषाम् ॥ २०॥ श्रेष्ठ्याचष्टेमा प्रति तानुपलक्ष्यातिलब्धलदयत्वात् । मद्दत्ताः खलु नैते तत्त्वं वद साज्यधात् स्वामिन् ॥ ए॥ ते तूफितास्तदैव हि लक्ष्मीराख्यन्मयाऽऽशिताः दणतः । लात्वाऽऽरणकरण्डाफना जनानन्दिनी प्रददौ ॥३०॥ धन्यंमन्या धन्या विद्या विज्ञाय समयमाहैतम् । पञ्चापि सप्रपञ्चाः स्वामिस्ते जझिरे। रुचिराः॥३१॥ नूगृहकोष्ठागारान्तर्निक्षिप्ता मदीयजनकगृहे । सन्ति ततस्त्वरितममी शकटोष्ट्रखरैर्वृषैर्महिषैः॥३॥ आनाय्य गृहं पूरय चूरय मुनिपातनीजारम् । तच्चके स तथैव हि तद्गुणसंवीक्षणप्रीतः ॥ ३३ ॥ प्रणिगद्याभिप्राय पप्रच्छ श्रेष्ठिराट् स्वजनवर्गम् । किं साम्प्रतमत्रोचितमाह म स यूयमेव जानीय ॥ ३४ ॥ श्राख्यदय ख्यातयशाः प्रथ-४ मोज्नधर्मिणीयकोज्कतिका । रक्षागणोत्सर्जनपरायणा वसतु मजेहे ॥ ३५ ॥ शाकान्नपाककणसंशोधनदखनादिजुक्ति-16 सामग्री। कार्या हि जोगवत्या रसनापरिजोगसुखवत्या ॥ ३६ ॥ श्रीशाखिशालिकणपञ्चकरक्षणसंस्फुरदिचहणता । मणिरत्नाद्यमशेष रहतु खलु रक्षिताख्यवधूः ॥ ३७॥ आज्ञाकृत्तुर्यायाः शालिकणप्रगुणवृधिवर्यायाः। सर्वोऽपि गृहजनः। ॥१४॥ 388 Jain Education Inter For Private & Personal use only w.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy