________________
4
%A8-%A4
धराः प्रबनुः॥७॥ श्रथ कतिचिदिवसान्ते स्वान्ते श्रेष्ठी विमर्शमित्यकरोत् । तनुजा ननु जात्यैव हि वर्तिष्यन्ते सुखेभनेते ॥ ॥ काचिघधूः सुधूर्वहनावं यदि समजावमावहति । कौटुम्बजारविषये तदा भवेयुस्तरां सुखिनः ॥ए॥ सात
बुच्या बोचव्या जव्याऽजव्याऽथवा नवोपायात् । मम गृहृतोऽपि यस्मात हदि स्फुरति नैश्चिन्त्यम् ॥ १०॥ तस्माद्युकममूषां परीक्षणं स्वजनसाक्षिकममूषाम् । इत्थं विमृश्य मनसि श्रेष्ठी श्रेष्ठीकृतात्मपदः ॥ ११ ॥ उद्दएममएमपामम्बरमुघरमारचय्य निजगेहे । स्वकातिजातिजनताममितामामन्त्र्य जुक्तिकृते ॥ १२॥ तदनन्तरमेष पुनर्नूतनताम्बूलपुष्पफलदानः। सन्मान्य पौरवर्ग तत्प्रत्यहं स्नुषाः सर्वाः ॥ १३ ॥आहूय तत्कराने समर्पयामास पञ्च शालिकणान् । वस्त्रग्रन्थिनिबहान् पृथक् पृथक् व्यक्तमाख्यच्च ॥ १४॥ याचे यदाहमेतास्तदा प्रदेया अवश्यमस्मन्यम् । ताः प्रतिपद्य तथेति स्वस्थानमगुः सुगौरविताः ॥१५॥ एतत् किमिति वितर्क कुर्वाणो जनगणोऽगमहम् । को वेत्ति कस्य चेतस्तत्त्वसतत्त्वं विदग्धोऽपि ॥ १६॥ प्रचुराः पुराकरादिषु शाखिकणा रक्षणं किमेतेषाम् । श्वशुरस्यैतैरर्थस्तदाहमुपढौकयिष्यामि ॥१७॥ इत्यालोच्य प्रथमा प्रोज्काञ्चके निरादरत्वेन । न हि गौरवं गुरूणां वचने खत मन्दबुद्धीनाम् ॥ १० ॥ निस्तुषतामापाद्यादता दुतं नक्षिता वितीयकया। श्रेयस्कराः करानप्रत्ता एते स्वयं गुरुणा ॥१॥ उज्ज्वखचेखे बद्धा तृतीयवध्वा महाप्रयत्नेन । नूषणकरएममध्ये प्रगोपितास्तातदत्ततया॥२०॥ स्फुरद्रुतरचातुर्या तुर्याधुर्या समस्तकार्येषु । श्राकार्य बन्धुवगै पञ्च कणानुबणान् प्रददौ ॥१॥ एते प्रवर्धनीयाः पृथकतया संविधाय केदारम् । कार्यमिदं विस्मार्य न हि १ सतत्वं यावावं.
382
%
C
T:
Jain Educatanntematon
For Private & Personal Use Only
www.jainelibrary.org