________________
उपदेश
॥ १३ ॥
अथ ये धर्मतत्त्वार्थ नावबुध्यन्ते ऽर्धियस्ते मुखिनः सन्तो नवं पर्यटन्तीत्याह
सप्ततिका. अन्नाणया दोसवसाणुजात्रा, मुणंति तत्वं न हु किं पि पावा।
जवंति ते पुकदरिददीणा, परम्मि लोए सुद विप्पहीणा ॥ ६ ॥ व्याख्या-अज्ञानताया दोषस्तस्य वशस्तस्य अनुनावात्तन्माहात्म्यात् मुणंति जानन्ति तत्त्वं परमार्थ न दुइतिर वाक्यालङ्कारे किमपि पापाः पापकर्तारः, तेषां किं फलं स्यादित्याशक्याह-नवन्ति तेऽज्ञानवशंवदा अत एव श्रधर्मिणः सुःखदारिद्यान्यां दीनाः अत्र जवे परत्र जन्मनि च सुखैर्विप्रहाणाः स्युः एतत्सर्वमझातृताजृम्नितमिति काव्यार्थः॥
अत्र वधूचतुष्कज्ञातमाख्यायतेअत्रैव हि राजगृहे गजवाजिविराजिरम्यराजगृहे । श्रीमगधदेशपेशलमहीमहीयोऽङ्गनाचरणे ॥१॥ तत्रासीहासीकृतधनवझोकः सदापि गतशोकः । श्रेष्ठी धनो धनोपमदानः सन्मानजूदृपतेः॥२॥ ततायाऽजनि जना निर्मितना कुटुम्बवर्गस्य । अखिला अबलाः स्वकलाविलासरूपाद्यया विजिताः॥३॥ चत्वार श्व पुमर्था ध्वस्तानस्तिथाऽर्जितमहार्थाः । अजनिषत चतुःसङ्ख्याः सङ्ख्यावधर्णितास्तदङ्गरूहाः ॥४॥ धनपाखस्तत्राद्यस्ततो वितीयो बनूव धनदेवः । धन- ॥१३॥ दस्तृतीयकोऽजनि धनरक्षितनामकस्तुर्यः॥५॥जायों श्रायोचरिता श्रासनेषामथो मिथोऽषाः । वेषाखतकाया निमायाः प्रविखसष्ठायाः॥६॥श्रीराद्या सद्दम्याख्या परा तृतीया धना च धन्याख्या । एताः कुटुम्बजारोघरणैकधुरं१ पण्डितैर्वर्णिताः.
386
Jain Education International
For Private & Personal use only
S
wjainelibrary.org