SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ उपदेश ॥ ११७ ॥ दुःखप्रदाः स्युर्विषयाः सदाऽमी, एतत्कृते को विजहाति कामी । सुदुर्खजं प्राप्तमिदं नरत्वं, विधाय संसारसुखे ममत्वम् ॥ ६५ ॥ नानाजनुः सङ्गकुरुङ्गवन्ये, दुर्वारसंसारवनेऽत्यगम्ये । लब्धे नरत्वेऽहसुखोद्यतेन क्रीतेव कोट्यत्र वराटकेन ॥ ६६ ॥ निषेवितं वह्निशिखाकरालं विलोक्यमानं यदि वेन्द्रजालम् । स्यात्द्यूतवचारि च रम्यमाणं, स्त्रीसेवनं चारु निवार्यमाणम् ॥ ६७ ॥ न ज्ञायते स्त्री घटिता विधात्रा, कीदृग्विधैरेव दलैः प्रमात्रा । यस्तत्र रागी रतिमादधाति, दुःखानि सौख्यस्य कृते स लाति ॥ ६८ ॥ न रज्यते यो विषये कथञ्चित्तत्कामनं यः कुरुते न किञ्चित् । जवेत्तदङ्गे सततं 4. समाधिर्नाविर्भवत्येव रुजाद्युपाधिः ॥ ६९ ॥ विमुच्य तनोगमहाविलासं तावत्क्षणोम्युत्कटमोहपाशम् । यावतराराष्ट्रसिका मदङ्कं न निर्मिमीते कृतशौर्यजङ्गम् ॥ ७० ॥ यावद्दशत्येष न रुग्नुजङ्गस्तावद्विधेयः सुकृतप्रसङ्गः । जीवोऽस्ति * कव्येऽद्य कृतप्रयाणः, पान्थेन तुझ्यो जरसा पुराणः ॥ ७१ ॥ ध्यात्वेति शीर्षेऽकृत पञ्चमुष्टिकं, लोचं क्षणान्निर्मितपुष्यपुष्टिकम् | धर्मध्वजं सोऽमलर लकम्बलं, बिल्वा व्यधात् स्वं परलोकशम्बलम् ॥ ७२ ॥ श्रागत्य पार्श्वे नरनायकस्य, प्रोवाच धर्माशिषमेव तस्य । एतन्मया चिन्तितमेवमुक्ते नृपोऽवदच्चाविंद मांप्तमुक्ते ॥ ७३ ॥ यावद्वहिर्निर्गतवान्मुनीशः, स्वारक्षकांस्तावदवकू क्षितीशः । विलोकनीयं कपटेन यायान्न वाऽसकौ धाम्नि पणाङ्गनायाः ॥ ७४ ॥ पश्यत्सु तेष्वेष मृतात्कलेवरादास्यं पिधायापसरेत् पथान्तरा । यथा जनः सोऽपि मुनिः पणाङ्गनागृहात्तथा दूरमगान्महामनाः ॥ ७५ ॥ तैर्ऋधनाग्रे कथितं तथैव, झापोडेपि तुष्टाव मुनिं तदैव । कृतश्च मन्त्री सिरियानिधानः, श्रीस्थूलनषोऽथ शुजावधानः १ आता मुक्तिर्निर्लोभता येन तत्संबोधनं. पउप Jain Education International For Private & Personal Use Only | सप्ततिका. ॥ ११७ ॥ www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy