________________
67-%%लरूर
॥ ६॥ संजूतिपूर्वविजयस्य गुरोरुपान्ते, जे प्रतं च सिरियाख्य इतोऽर्थ्यवान्ते । कोश्यानिधप्रकटपण्यवधूगृहेऽतिप्रेम्णा निजस्य सहजस्य सदा समेति ॥ ७ ॥ सा स्थूलन गणिकाऽस्ति रक्ता, नान्यं जनं वाञ्चति रागपृक्ता । कोश्यानगिन्यस्त्यथ योपकोश्या, कुर्यात्प्रवेशं स गृहे विजोऽस्याः ॥ ७० ॥ पश्यंबलं मन्त्रिसुतो विजातेः, स भ्रातृजायामवदद्यथा तां । प्राप्ता वयं ज्ञातुरथो वियुक्ति, विजादमुष्मात् पितृजीवमुक्तिम् ॥ ए॥ कार्य तथाऽयं तु यथा मदिष्ठां, पिबेत्तवेयं नगिनी कनिष्ठाम् । गत्वाऽवदत्त्वं सुरयाऽतिमत्ता, बिजस्त्वमत्तः कथमेकहत्ता ॥ ॥ अथ त्वया कारयितव्यमस्य, स्वसः सुरापानमिदं विजस्य । तयाऽपि विप्रो जगदे यदाऽयं, नेवेत्तदा साऽस्य बलाण सायम् ॥ १॥ सृतं त्वया मेऽथ स तषियोग, सोढुं समर्थों न जरीव रोगम् । चन्धमजायाः कृतवांश्च पानं, विन्द्याजानः हीरमिति प्रधानम् ॥ ७॥ तन्मत्रिसूनोः कथितं च कोश्यया, राजाऽन्यदोचे सिरियाख्यमिछया। हितःपिताऽऽसीत्तव मे तदा पुनः, कुकर्म तत्प्राह स मद्यपानिनः ॥३॥राजाऽऽह किं तेन सुराऽपि पीयते, स प्रोचिवान् सत्यमिदं विधीयते । कस्याप्यदानावितमुत्पलं करे, देयं दिजस्येति निगद्य पित्ररेः॥४॥ सन्नासमाकारितवामवस्य, प्रदायि तेनावसरेऽधमस्य । श्रानाय तघान्तमनेन निन्द्यं, शृङ्गारमध्येऽखिलमेव मद्यम् ॥ ५॥ सर्वत्र लोकान्तरवाप्तरीढः, स प्रापितः शोधिमघावसीदः । वप्वग्निना पायित एव तप्तं, पञ्चत्वमाप्तोऽधिककष्टलिप्तम् ॥ ६ ॥ श्रीस्थूखनमो गुरुसन्निधाने, खीनस्तपःकर्मणि चासमाने । विहारकृत्पाटखिपुत्रमागानयोऽपरे सन्त्यनारनागाः॥ ७ ॥ अङ्गीकृतास्तैर्विविधा अनिग्रहाः,
१ मदिराम, २ रीढाऽवज्ञा. ३ पापयुक्तः. १ मुनिश्रेष्ठाः. 435
Jain Education International
For Private & Personal use only
www.jainelibrary.org