________________
नूय च धीसखेन । तथैव पादोः पतितस्य नेतुरिउन्नं शिरोऽनेन पितुर्विजेतुः॥५३॥ चित्ते पुनश्चिन्तयतीति हा रे, बखात्वयाऽहं विषयो दयारेः। किं कारितोऽस्म्यत्र समाथवा तं, नतो न हृत् किं स्फुटित स्वतातम् ॥ ५४॥ हा हा किखाकार्यमिदं प्रजपन्नित्युस्थितो रामुदयधिकटपः । तदाऽन्यधान्मन्त्रिसुतः स्वदेवं, वृथाऽऽकुखत्वेन तवाखमेवम् ॥.५५ ॥ स्फुरदुराचारविकारकत्वात्त्ववासनातिक्रमकारकत्वात् । स्तोकं मयाऽमुष्य कृतं तदेतत्कायों मनागप्यधृतिर्न नेतः ॥५६॥ त्यक्त्वा समग्रं स्वजनस्य कार्य, कुर्वन्ति नृत्या निजनाथकार्यम् । किमन्यथा चञ्चलरागवन्तः, शक्याः समाराडुमिना
जवन्तः॥ ५५ ॥ वामो नवेद्यस्तव देव नित्यं, न तेन पित्रापि ममास्ति कृत्यम् । तदा च राज्ञाऽवसितं कुलोकः, किमसन्यथा मन्त्रयति छैदोकः ॥ ५० ॥ किं त्वेष विप्रप्रथितोऽस्ति दम्नः, सोऽहं कुकर्मा विषमिश्रकुम्नः । येनेदृशं नुब्यवमृ
प्टकार्य, विनिर्मितं सम्प्रति अनिवार्यम् ॥ एए॥ तन्मनिपट्टे यदि मन्त्रिपुत्रः, संस्थाप्यते तानिराममत्र । ततः स राज्ञा जणितस्त्यज स्वस्वास्थ्यं निजं मन्त्रिपदं जजस्व ॥ ६ ॥ उक्तं ततस्तेन ममास्ति वृक्षः, श्रीस्थूखनऊः सहजः प्रमिझः ।। पणाङ्गनामन्दिरमाश्रितस्य, क्रान्ताः समा बादश देव तस्य ॥ ६१॥ प्रदीयतां मन्त्रिपदं तु तस्मा, श्राकारितः स प्रनुहाऽप्यकस्मात् । क्रमागतं मन्त्रिपदं गृहाण, स्वमेवमुक्ते स पुनर्बजाण ॥ ६॥ विचिन्तयामीत्यमुना प्रजटिपते. प्रोचे नृपोऽशोकवने ब्रजोचिते । विचिन्तयैकान्ततयेत्यथागतः, श्रीस्थूलनमोऽपि वने शुजाश्रितः ॥ ६३ ॥ दध्यावहो जोगरसप्रचारिणां राज्याधिकारोत्सुकचित्तधारिणाम् । नृणाममात्यत्वमवद्यकारक, संसेवितं राति विशिष्टनारकम् ।। ६४॥
१ स्वामिनः. २ क्रोधगृहरूपः. ३ सुतरामस्वास्थ्यं. 433
Jain Education Internator
For Private & Personal Use Only
www.jainelibrary.org