SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ उपदेश ॥ २१६ ॥ Jain Education Inters सकखानधीमान् । तस्मादई वत्स गुणातिका, त्वया निपात्यः क्षितिपांनिम्रः ॥ ४१ ॥ श्रुत्वेदमाक्रन्दमसौ ततान, प्रोचे च वंशक्ष्य एकतानः । किं तात जातोऽहमिहाकुलीनस्त्वं येन मामादिशसीत्यदीनः ॥ ४२ ॥ कुखोपसर्गस्य बखिं प्रदेहि, स्वं तात मामेव मृतं विधेहि । नृपाय एवं गदिते पिताऽऽह, त्वं नो कुलध्वंसकृतावगाहः ॥ ४३ ॥ कुलक्षयस्यान्तकरोऽसि किं तु, स्यास्त्वं विधायेति सुतापमन्तुः । अथाह पुत्रो जवतात्तु यत्तद्भावी परं वप्तृवधो न मत्तः ॥ ४४ ॥ मन्त्र्याह सोऽहं विषमक्षणेन, स्वं मारयिष्यामि सुत क्षणेन । त्वया विपन्नस्य ममैव बाह्यवृत्त्या विपत्त्यै ह्यसिरत्र वाह्यः ॥ ४५ ॥ नाक्रन्दकालोऽस्त्यधुना महीयानाज्ञा गुरुणां तु न लङ्घनीया । रक्ष स्वकीयं कुलमापेदन्धोम तारयोद्दामकुकीर्तिसिन्धोः [ ॥ ४६ ॥ वीप्येकतोऽस्नोनृतसिन्धुरन्यतस्तथैकतोऽन्धैर्देववहिरन्यतः । जोग्येकतः कष्टकरा शिरन्यतः, सुतोऽविदत्स| ङ्कट एष मेऽङ्गुतः ॥ ४७ ॥ यदेकतो मे गुरुशासनातिक्रमोऽन्यतो वसृवधो विजाति । स्वहत्यया जाव्ययशोऽपि मेऽतिप्रौढं तमोsस्मै फलितं किलेति ॥ ४८ ॥ दिवानिशं नन्दनृपाङ्गरक्षकः, स्वतातवाचा स्थगितश्रुतिषिकः । स मन्त्रिसूनु| र्नयनस्रवालः, शुशोच मालिन्यजितोग्रकलः ॥ ४५ ॥ स्वकीयसूनोः पुनरप्यनेन प्रोक्तं तदा मन्त्रिमहत्तमेन । वध्योऽहमी शांहिपुरोऽपकूटस्त्वयापशङ्कं श्रितकालकूटः ॥ ५० ॥ आबालवृद्धार्दनशङ्कितेन, प्रतिश्रुतं तत्सिरियानिधेन । पुत्रेण पित्राsपि मिथो विमृश्य, समागतं पर्षदि नूधनस्य ॥ ५१ ॥ दृष्ट्वा तमन्याभिमुखः समाजासीनोऽतिरोषादजवत्स राजा । पार्श्वे स्थितो मन्त्रयुचितं वचः स्वं द्वित्रिः प्रयुङ्क्ते स्म धनीव स स्वम् ॥ ५२ ॥ न जहिपतं जूपतिनाऽप्यनेन, नतं पुरो१ हे वत्स. २ आपद्रूपकूपात् ३ कूपः. 432 For Private & Personal Use Only सप्ततिका. ॥ २१६ ॥ www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy