SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ X TEX चिन्तयतिसमाहतं यच्चरणेन पुंसां, मूर्धानमारुह्य ददाति खिंसाम् । मध्यस्थतां संदधतोऽपमाने, वरै मनुष्याघज आप्तहानेः॥३०॥स विजमालोकयितुं प्रवृत्तस्तन्मन्त्रिणो दोषनरैरकृत्तः। मन्यन्यदाऽसौ सिरियाविवाह, विधातुमुत्कः कुशलाम्बुवाहम् ॥३१॥ नरेन्देयानि घनायुधानि, बुन्नं गृहे कारयतीप्सितानि । एतच्चिरावर्जितमन्त्रिदास्या, प्रोक्तं विजायानिकदारुवास्या, ॥३२॥ प्राप्त खस्तत्र तदा मिजातिस्त्रिके चतुष्केऽध्वनि मन्यरातिः। शिशूनिदं पाठयति स्वतस्तु, विष्टो ददन्मोदक६ मुख्यवस्तु ॥३३॥ किश्चिजानः सम्प्रति वेत्ति नासौ, मन्येष यन्नन्दनृपे परासौ । कृते सति स्वं सिरियाङ्गजातं, राज्येऽस्ति संस्थापयिता धिया तम् ॥ ३४ ॥ एहु खोय नवि जाण जं सिगमाल करिस्सइ । नंदराय मारेविकरि सिरियल रजि वि. स्सइ ॥ ३५ ॥ एतबूतं क्वापि महीधवेन, प्रेक्षोपितं मन्त्रिगृहं जवेन । व्यलोक तत्रायुधचक्रवालं, निष्पद्यमानं चरकैः प्रनालम् ॥ ३६॥ उक्तं च तैपतयेऽथ नन्दः, पराङ्मुखीय रुषातिमन्दः। तस्थौ सजायां सति पादलग्ने, सेवागते मन्त्रिणि नक्त्यजग्ने ॥ ३७॥ यतः-मन्तास्म्यदो विश्वसनं न राजा दीकराखीकुटिखत्वनाजाम् । निधायितं कूपकसनिकर्षे, विस्वस्य चैतत् सति मुत्प्रकर्षे ॥ ३० ॥ मन्त्री स्मरन्नस्ति वधे त्ववश्यमवाप्तकालस्य ममैककस्य । पादतोऽमुष्य कुटुम्बकस्य, क्रुझान्मृतिः स्यान्न हि मामकस्य ॥ ३५॥ विज्ञाय नन्दं कुपितं निशान्ते, समेत्य मन्त्री प्रमदाद्युपान्ते । जगाद पुत्रं सिरियानिधानं, नाहं मरिष्यामि यदि प्रधानम् ॥४०॥ तदा इनिष्यत्यधिपोऽत्र हीमान्स्वकाम्मनुष्यान् हा १ अमिकः कामुकः २ प्रेक्षाशब्दात् नामघाती कर्मणि भूतकृदन्तम् . 431 For Private & Personal Use Only Jain Education Intematonal www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy