SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ उपदेश कास्तदा त्वमात्येन सुयुक्तिपत्रिकाः॥ १७ ॥ श्राकर्ण्य वाचं तमथैकवार, विजोदितं नूतनकाव्यवारम् । कृत्वा मुखाधीत- सप्ततिका. मुवाच यदा, श्रीनन्दनूपालपुरः सुशिष्या ॥ १७ ॥ श्रुत्वा विजेनोच्चरितं च यक्ष्या, दितीयवारं किल यक्षदिन्नया । उक्त नृपाग्रे क्रम तस्तृतीयया, तुरीयर्यवं किल यावदन्त्यया ॥ १५॥ ततोऽधिकक्रोधधरेण राज्ञा, प्रदापिता तस्य सनाऽगमाझा । पश्चात्स गङ्गापयसोऽन्तराले, यन्त्रप्रयोग सृजति स्म काले ॥२०॥ दीनारमालां निशि तत्र दृष्टा, संस्थापयत्येष. जले प्रविश्य । आहत्य यन्त्रं चरणघयेन, प्रातः पुनाति नुतिब्बलेन ॥२१॥ लोकाग्रतो वक्ति नुतिप्रसङ्गात्तुष्टा धनं मे प्रददाति गङ्गा । प्रोक्तं पुरस्तात्सचिवस्य सम्यकालान्तरे नूपतिना निशम्य ॥ २२॥ मन्यूचिवांश्चन्मम राति दृष्टौ, गङ्गा है तदा सत्यमिदं न पृष्टौ । विलोकयिष्याम इदं हि कट्ये, राज्ञा प्रपन्नं कुतुकेऽत्यतुल्ये ॥ २३ ॥ नियोगिना प्रत्ययितो मनुष्यः सन्ध्याक्षणेऽनाएयथ खब्धलक्ष्यः। प्रचन्नमास्थाय विलोकनीयं, वृत्तं विजस्याम्बुनि निन्दनीयम् ॥ २५॥ संस्थापयत्यम्वुनि यद्विजन्मन्बया त्वमानीय प्रदेहि तन्मे । तेनापि गत्वा जगृहेऽस्य दीनाराणां ततः पोहलिकाऽतिपीना ॥२॥ एत्य प्रनाते नरपत्यमात्यौ, तत्र विजं पश्यत एव जात्यो । हिजोऽपि गङ्गाम्बुजरे सुखेन, प्राविरुदीमां कलयन्मुखेन ४॥ २६॥ प्रान्ते स्तुतेर्यन्त्रमिदं पदान्यां, संघट्टयामास मुहुः कराभ्याम् । दत्ते न किञ्चित्स ततो विलक्षः, पुरो जनानामनवत्सलक्षः॥१७॥राजावदत्येष तु दुष्टकुम्नीनसोपमो वक्रतयाऽतिदम्नी। स्वाचारदारूत्करधूमकेतुळलीककीर्तिन ॥२१५॥ गरान्तरेषु ॥ २०॥ स्वयं नृपाग्रे सचिवेन चाविष्कृतं तदीयं धनमप्रनावि । राजादिखोकस्तमयो जहास, रुरोष मन्त्रिएयथ विप्रपाशः॥२॥ 430 Jain Education in For Private & Personal use only Allww.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy