________________
मनीषोदयधारिकाणाम् ॥ ५॥ जिनेन्मपूजागुरुपन्नमस्या शास्त्रार्थविज्ञानवृषप्रशस्याः । घनाः प्रयान्ति स्म सुखेन तासां, ४ सुवर्णसंकाशशरीरजासाम् ॥६॥ कविर्षिजन्मा वररुच्यजिख्यस्तत्रैव चास्ते निवसन् सुदक्षः अष्टोत्तरं काव्यशतं विरच्य मापं सदा स्तौति नयं विमुच्य ॥७॥ तत्काव्यजक्त्युल्हसितोऽविंगानं, समीहते दातुमनीष्टदानम् । नृपः परं नो सग
मालसृष्टश्लाघां विना यति तस्य तुष्टः ॥ ७॥ विजन्मना तेन ततः कलत्रं, मन्त्रीश्वरस्यास्य कृतं स्वमित्रम् । सत्पुष्पहादानादिनिरर्चयित्वा, मायां स्वचित्ते परिवृध्य नूनम् ॥ ए ॥ मन्त्रिस्त्रियोक्तं वद विप्र सत्यं, मया समं ते किमिहास्ति । ककृत्यम् । सोऽप्याह मन्त्री त्वयकैप कार्यः, स्तोता मम मापपुरो विचार्य ॥ १०॥ स्त्रियाऽपि तहाक्यमिदं प्रपन्नं, प्रोचे ४च काले सचिवं प्रसन्नम् । न श्लाघ्यसे किं दिजमाह सोऽपि, किं स्तौति मिथ्यादृशमत्र कोऽपि ॥ ११ ॥ प्रपन्नवान्
वाक्यमसौ निजायाः, निर्बन्धमावेद्य पुनः प्रियायाः। कृता प्रशंसा पत्तस्तु तस्य, प्रत्यग्रकाव्यानि पुरो नृपस्य ॥ १५ ॥ अष्टाधिकं दापितवान्नरेशः, सुवर्णदीनारशतं विजेशः । सदेयती तस्य बनूव वृत्तिः, शक्या न न नुवि कुप्रवृत्तिः ॥ १३ ॥ अनाएयमात्येन पुनर्नृपस्य, द्युम्नभयं वीक्ष्य वृथा किमस्य । प्रदीयते स्वं धनमाह नूपः, स्तुतस्त्वयैवेष कुबुद्धिकपः॥१४॥ मन्त्र्याह देवान्यकृतवन्तं, संस्तोति काव्यैरयमर्थवन्तम् । ज्ञातं पुरा नास्य मयाऽपि वि(वृत्तं. राजाह सत्यं किमिदं कुवृत्तम् ॥ १५॥ ऊचे पुनर्मन्त्रिवरस्तदेति, विजोक्तमेतत्सकलं समेति । मुखाम्बुजे मामककन्यकानां, प्रज्ञानृतां सप्तकसङ्ख्यकानाम् ॥ १६॥ अथैष विप्रः समये नृपाग्रतः, स्वकाव्यमालाकथनार्थमागतः । धृता यवन्यन्तरिताः स्वपुत्रि१ अनिन्धम् .
429
-
in Educati
on
For Private & Personal Use Only
www.jainelibrary.org