________________
SSRASAIRS
मनो जशम् । राज्यश्रियं प्रपद्यस्व प्रव्रज्यामहमानिये ॥१॥ कएमरीकस्ततः प्रोचे किं प्रपातयसि प्रजो । पातकाम्नोनिधेरन्तामन्धमिव सत्वरम् ॥ १५॥ श्रहमप्यस्मि संसारोधिनचेता श्रनारतम् । दीक्षा कक्षीकरिष्यामि मान्तरायं विधेहि मे॥१६॥ दिस्त्रिरुकं हितीशेन तथाऽप्येष महाग्रही। ततः पुनर्बजानं युक्तमुक्तं त्वयाऽनुज ॥ १७ ॥न त्राणं चरणादन्यत् पोतवनववारिधौ । पततः सत्त्वजातस्य निस्त्राणस्यातिठस्तरे ॥१॥ परमेतदुराराध्यमधियामुखतात्मनाम् । यतश्चटुखतालाजि करणानि स्वजावतः॥१५॥ विकारो पुर्निवारोऽयं स्मरजः खलु देहिनाम् । नवे वयसि वर्तिष्णोस्तृष्णेका हृदि वर्धते ॥ २०॥ गृहिन्जिः सह सम्बन्धस्त्याज्यो नार्यश्च वारिताः । सोढव्याः प्रौढनावेन पुस्सहाश्च परीषहाः ॥२१॥ घ्रातः खलु त्वमद्यापि वर्तसे यौवनोन्मुखः । न बुध्यसे धर्ममर्म सम्यगईत्प्ररूपितम् ॥२॥ पूर्वमाराधय श्राधधर्ममन्यस्य सगुरोः। निर्विणकामनोगः सन् वार्धके व्रतमाचर ॥२३॥ कातरैर्डरनुष्ठेयं चारित्रं यद्यपि स्फुटम् । तथापि स्वप्रतिज्ञातं नाहं शिथिलतां नये ॥२४॥न हि धीरधियां किञ्चिदसाध्यं वस्तु विष्टपे । स्वीकृतं निर्वहन्त्येव धुर्यवहुधरं धुरम् ॥२५॥ यद्युत्सुकोऽसि वत्स त्वं तत्कुरुष्व यथारुचि । इत्युक्ते वार्यमाणोऽपि सुहृनिरपि धीसखैः॥१६॥ प्रवव्राज महाजूत्या कएमरीकः सहानुगैः । सरोः सन्निधावेष श्रारराध यतिक्रियाम् ॥ २७॥ यतिधर्ममुरीचक्रे पुएमरीकस्तु जावतः । व्यतस्तु दधौ राज्यमुधिग्नो जवचारकात् ॥२०॥राज्याधाराङ्गरुडवालो यावत्तावत्स्थिरो जव । सचिवैरेवमाख्यातेऽति-14 लिष्टक्रियोद्यतः॥ २५॥ स स्वाध्यायशुलध्यानविधानविधितत्परः । सुरेन्योऽप्यधिकं मेने सुखं दीदाप्रपालने ॥३०॥ कियानप्यतिचक्राम कालः कौशखशाखिनः । एवं हि कएमरीकर्षरमर्षेणोज्जितात्मनः ॥३१॥ प्राऽरासीदिनश्चतमञ्जरी
273
Jain Education laten
For Private & Personal Use Only
1
w
.jainelibrary.org