________________
उपदेश-
सप्ततिका.
॥१३६॥
*****
सचं हासो कस्सावि नेव काययो । धम्मियखोयाण विसेसई य तो ववियव श्मो ॥२४॥ तंव मुर्षि हसिहं पतं अधिजाइपहिं पुण पुरक । तो मियजासीहिं सया होयवं उत्तमजणेहिं ॥१५॥
॥इति हास्योपरि(हरि)केशिदृष्टान्तः॥ संयमिना संयमोपरि नारतिः कार्या । श्रत्रार्थे कएमरीकदृष्टान्तष्टिप्यतेजम्बूपीपे विदेहेत्र विजयः पुष्कलावती। नगर्यो पुएमरीकिएयामासीदासीकृताहितः॥१॥विधाऽपि हि महापद्मस्तत्रास्ते नूमिवक्षनः। कृष्णस्येव गृहे पद्मा पद्मावत्यस्ति तत्प्रिया ॥२॥कएमरीकपुएमरीकावजूतां तत्सुतावुनौ। सौम्यत्वेनाथ महसा सूर्याचन्धमसाविव ॥३॥ बहुश्रुताः स्तुताचारा विचारागमपारगाः । अन्यदा समवासार्दुस्तत्रोद्याने मुनीश्वराः॥५॥ तधिवन्दिषया मातृजागाम सपरिदः। धर्मसम्यक् समाकये कर्णाज्यामजयावहम् ॥५॥ वृहत्तनयमास्थाप्य राज्ये प्राज्यरमाश्रये । श्रग्राहि जुजादीहानीयालुत्वमुपेयुषा॥६॥धीत्य सर्वपूर्वाणि षष्ठाष्टमतपोजरैः । कर्मप्राग्जारमुळेच निरवद्यत्रतोद्यतः॥७॥ अजूतकाखमाखम्ब्य संयम संयमी हमी शिवशर्म गताशर्म खेल्ने केवखमाप्य सः॥णायुग्मम् ॥ त एव स्थविरास्तत्राजग्मुरन्येधुरुद्यताः । जग्मतुस्तन्नमस्याथै घावपि भ्रातराविमौ ॥ए॥ तथ्यां धर्मकयां श्रोत्रपथीकृत्य कृताद। पुएमरीकः प्रपेदेऽसौ दृढव्रतमनोरथम् ॥ १०॥ नत्वा गुरुं पुरीं गत्वा समाहूय सदाह्वयः । करमरीकमुवाचैवं सचिवानपि नूमिपः॥११॥ वत्स प्रपाखयात्मीय राज्यमर्जय सद्यशः।अवियुक्ता मया नुक्ता जोगा रोगागमोनिताः॥१॥ अधारिश्राषको धर्मः कर्मधर्माम्बुदागमः । गतं तारुण्यमेव बाक् यथा शैखनदीजखम् ॥१३॥ जझे मरणमासन्न खिन्नं तेन
272
%%
॥१३६॥
%%
%
Jain Education Inter
For Private & Personal Use Only
TIMww.jainelibrary.org